पितु

Pali

Alternative forms

Noun

पितु (pitu)

  1. Devanagari script form of pitu, which is genitive/dative singular of पितर् (pitar, father)

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *pitúš (food), from Proto-Indo-European *peyt- (food).[1] Compare Avestan 𐬞𐬌𐬙𐬎 (pitu, food), Lithuanian piẽtūs (lunch), Old Irish ith (grain).

Pronunciation

Noun

पितु • (pitú) stemm or n

  1. (Vedic) food, nourishment
  2. juice, sap, drink

Declension

Masculine u-stem declension of पितु
singular dual plural
nominative पितुः (pitúḥ) पितू (pitū́) पितवः (pitávaḥ)
accusative पितुम् (pitúm) पितू (pitū́) पितून् (pitū́n)
instrumental पितुना (pitúnā)
पित्वा¹ (pitvā́¹)
पितुभ्याम् (pitúbhyām) पितुभिः (pitúbhiḥ)
dative पितवे (pitáve)
पित्वे¹ (pitvé¹)
पितुभ्याम् (pitúbhyām) पितुभ्यः (pitúbhyaḥ)
ablative पितोः (pitóḥ)
पित्वः¹ (pitváḥ¹)
पितुभ्याम् (pitúbhyām) पितुभ्यः (pitúbhyaḥ)
genitive पितोः (pitóḥ)
पित्वः¹ (pitváḥ¹)
पित्वोः (pitvóḥ) पितूनाम् (pitūnā́m)
locative पितौ (pitaú) पित्वोः (pitvóḥ) पितुषु (pitúṣu)
vocative पितो (píto) पितू (pítū) पितवः (pítavaḥ)
  • ¹Vedic
Neuter u-stem declension of पितु
singular dual plural
nominative पितु (pitú) पितुनी (pitúnī) पितूनि (pitū́ni)
पितु¹ (pitú¹)
पितू¹ (pitū́¹)
accusative पितु (pitú) पितुनी (pitúnī) पितूनि (pitū́ni)
पितु¹ (pitú¹)
पितू¹ (pitū́¹)
instrumental पितुना (pitúnā)
पित्वा¹ (pitvā́¹)
पितुभ्याम् (pitúbhyām) पितुभिः (pitúbhiḥ)
dative पितुने (pitúne)
पितवे¹ (pitáve¹)
पित्वे¹ (pitvé¹)
पितुभ्याम् (pitúbhyām) पितुभ्यः (pitúbhyaḥ)
ablative पितुनः (pitúnaḥ)
पितोः¹ (pitóḥ¹)
पित्वः¹ (pitváḥ¹)
पितुभ्याम् (pitúbhyām) पितुभ्यः (pitúbhyaḥ)
genitive पितुनः (pitúnaḥ)
पितोः¹ (pitóḥ¹)
पित्वः¹ (pitváḥ¹)
पितुनोः (pitúnoḥ)
पित्वोः¹ (pitvóḥ¹)
पितूनाम् (pitūnā́m)
locative पितुनि (pitúni)
पितौ¹ (pitaú¹)
पितुनोः (pitúnoḥ)
पित्वोः¹ (pitvóḥ¹)
पितुषु (pitúṣu)
vocative पितु (pítu)
पितो (píto)
पितुनी (pítunī) पितूनि (pítūni)
पितु¹ (pítu¹)
पितू¹ (pítū¹)
  • ¹Vedic

References

  1. ^ Lubotsky, Alexander (2011) “pitú”, in The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University