पितुःष्वसृ

Sanskrit

Alternative scripts

Etymology

From पितुः (pitúḥ, father's) +‎ स्वसृ (svásṛ, sister). Compare पितृष्वसृ (pitṛṣvasṛ).

Pronunciation

Noun

पितुःष्वसृ • (pituḥṣvasṛ) stemf

  1. a father's sister; an aunt

Declension

Feminine ṛ-stem declension of पितुःष्वसृ
singular dual plural
nominative पितुःष्वसा (pituḥṣvasā) पितुःष्वसारौ (pituḥṣvasārau)
पितुःष्वसारा¹ (pituḥṣvasārā¹)
पितुःष्वसारः (pituḥṣvasāraḥ)
accusative पितुःष्वसारम् (pituḥṣvasāram) पितुःष्वसारौ (pituḥṣvasārau)
पितुःष्वसारा¹ (pituḥṣvasārā¹)
पितुःष्वसॄः (pituḥṣvasṝḥ)
instrumental पितुःष्वस्रा (pituḥṣvasrā) पितुःष्वसृभ्याम् (pituḥṣvasṛbhyām) पितुःष्वसृभिः (pituḥṣvasṛbhiḥ)
dative पितुःष्वस्रे (pituḥṣvasre) पितुःष्वसृभ्याम् (pituḥṣvasṛbhyām) पितुःष्वसृभ्यः (pituḥṣvasṛbhyaḥ)
ablative पितुःष्वसुः (pituḥṣvasuḥ) पितुःष्वसृभ्याम् (pituḥṣvasṛbhyām) पितुःष्वसृभ्यः (pituḥṣvasṛbhyaḥ)
genitive पितुःष्वसुः (pituḥṣvasuḥ) पितुःष्वस्रोः (pituḥṣvasroḥ) पितुःष्वसॄणाम् (pituḥṣvasṝṇām)
locative पितुःष्वसरि (pituḥṣvasari) पितुःष्वस्रोः (pituḥṣvasroḥ) पितुःष्वसृषु (pituḥṣvasṛṣu)
vocative पितुःष्वसः (pituḥṣvasaḥ) पितुःष्वसारौ (pituḥṣvasārau)
पितुःष्वसारा¹ (pituḥṣvasārā¹)
पितुःष्वसारः (pituḥṣvasāraḥ)
  • ¹Vedic

Descendants

Further reading