पितृमेध

Sanskrit

Alternative scripts

Etymology

पितृ (pitṛ, ancestors) +‎ मेध (medha, sacrifice)

Pronunciation

Noun

पितृमेध • (pitṛmedha) stemm

  1. sacrifice to the ancestors (ŚrS., Mn., MBh., etc.)
  2. name of a text

Declension

Masculine a-stem declension of पितृमेध
singular dual plural
nominative पितृमेधः (pitṛmedhaḥ) पितृमेधौ (pitṛmedhau)
पितृमेधा¹ (pitṛmedhā¹)
पितृमेधाः (pitṛmedhāḥ)
पितृमेधासः¹ (pitṛmedhāsaḥ¹)
accusative पितृमेधम् (pitṛmedham) पितृमेधौ (pitṛmedhau)
पितृमेधा¹ (pitṛmedhā¹)
पितृमेधान् (pitṛmedhān)
instrumental पितृमेधेन (pitṛmedhena) पितृमेधाभ्याम् (pitṛmedhābhyām) पितृमेधैः (pitṛmedhaiḥ)
पितृमेधेभिः¹ (pitṛmedhebhiḥ¹)
dative पितृमेधाय (pitṛmedhāya) पितृमेधाभ्याम् (pitṛmedhābhyām) पितृमेधेभ्यः (pitṛmedhebhyaḥ)
ablative पितृमेधात् (pitṛmedhāt) पितृमेधाभ्याम् (pitṛmedhābhyām) पितृमेधेभ्यः (pitṛmedhebhyaḥ)
genitive पितृमेधस्य (pitṛmedhasya) पितृमेधयोः (pitṛmedhayoḥ) पितृमेधानाम् (pitṛmedhānām)
locative पितृमेधे (pitṛmedhe) पितृमेधयोः (pitṛmedhayoḥ) पितृमेधेषु (pitṛmedheṣu)
vocative पितृमेध (pitṛmedha) पितृमेधौ (pitṛmedhau)
पितृमेधा¹ (pitṛmedhā¹)
पितृमेधाः (pitṛmedhāḥ)
पितृमेधासः¹ (pitṛmedhāsaḥ¹)
  • ¹Vedic

References