पुण्डरीक

Pali

Alternative forms

Noun

पुण्डरीक n

  1. Devanagari script form of puṇḍarīka (white lotus)

Declension

Sanskrit

Alternative forms

Pronunciation

Noun

पुण्डरीक • (puṇḍárīka) stemn

  1. lotus-flower (especially one that is white)
  2. a mark on the forehead
  3. a male given name

Declension

Neuter a-stem declension of पुण्डरीक
singular dual plural
nominative पुण्डरीकम् (puṇḍárīkam) पुण्डरीके (puṇḍárīke) पुण्डरीकाणि (puṇḍárīkāṇi)
पुण्डरीका¹ (puṇḍárīkā¹)
accusative पुण्डरीकम् (puṇḍárīkam) पुण्डरीके (puṇḍárīke) पुण्डरीकाणि (puṇḍárīkāṇi)
पुण्डरीका¹ (puṇḍárīkā¹)
instrumental पुण्डरीकेण (puṇḍárīkeṇa) पुण्डरीकाभ्याम् (puṇḍárīkābhyām) पुण्डरीकैः (puṇḍárīkaiḥ)
पुण्डरीकेभिः¹ (puṇḍárīkebhiḥ¹)
dative पुण्डरीकाय (puṇḍárīkāya) पुण्डरीकाभ्याम् (puṇḍárīkābhyām) पुण्डरीकेभ्यः (puṇḍárīkebhyaḥ)
ablative पुण्डरीकात् (puṇḍárīkāt) पुण्डरीकाभ्याम् (puṇḍárīkābhyām) पुण्डरीकेभ्यः (puṇḍárīkebhyaḥ)
genitive पुण्डरीकस्य (puṇḍárīkasya) पुण्डरीकयोः (puṇḍárīkayoḥ) पुण्डरीकाणाम् (puṇḍárīkāṇām)
locative पुण्डरीके (puṇḍárīke) पुण्डरीकयोः (puṇḍárīkayoḥ) पुण्डरीकेषु (puṇḍárīkeṣu)
vocative पुण्डरीक (púṇḍarīka) पुण्डरीके (púṇḍarīke) पुण्डरीकाणि (púṇḍarīkāṇi)
पुण्डरीका¹ (púṇḍarīkā¹)
  • ¹Vedic

Noun

पुण्डरीक • (puṇḍárīka) stemm

  1. a male given name

Declension

Masculine a-stem declension of पुण्डरीक
singular dual plural
nominative पुण्डरीकः (puṇḍárīkaḥ) पुण्डरीकौ (puṇḍárīkau)
पुण्डरीका¹ (puṇḍárīkā¹)
पुण्डरीकाः (puṇḍárīkāḥ)
पुण्डरीकासः¹ (puṇḍárīkāsaḥ¹)
accusative पुण्डरीकम् (puṇḍárīkam) पुण्डरीकौ (puṇḍárīkau)
पुण्डरीका¹ (puṇḍárīkā¹)
पुण्डरीकान् (puṇḍárīkān)
instrumental पुण्डरीकेण (puṇḍárīkeṇa) पुण्डरीकाभ्याम् (puṇḍárīkābhyām) पुण्डरीकैः (puṇḍárīkaiḥ)
पुण्डरीकेभिः¹ (puṇḍárīkebhiḥ¹)
dative पुण्डरीकाय (puṇḍárīkāya) पुण्डरीकाभ्याम् (puṇḍárīkābhyām) पुण्डरीकेभ्यः (puṇḍárīkebhyaḥ)
ablative पुण्डरीकात् (puṇḍárīkāt) पुण्डरीकाभ्याम् (puṇḍárīkābhyām) पुण्डरीकेभ्यः (puṇḍárīkebhyaḥ)
genitive पुण्डरीकस्य (puṇḍárīkasya) पुण्डरीकयोः (puṇḍárīkayoḥ) पुण्डरीकाणाम् (puṇḍárīkāṇām)
locative पुण्डरीके (puṇḍárīke) पुण्डरीकयोः (puṇḍárīkayoḥ) पुण्डरीकेषु (puṇḍárīkeṣu)
vocative पुण्डरीक (púṇḍarīka) पुण्डरीकौ (púṇḍarīkau)
पुण्डरीका¹ (púṇḍarīkā¹)
पुण्डरीकाः (púṇḍarīkāḥ)
पुण्डरीकासः¹ (púṇḍarīkāsaḥ¹)
  • ¹Vedic