पुण्य

Hindi

Etymology

Borrowed from Sanskrit पुण्य (puṇya).

Pronunciation

  • (Delhi) IPA(key): /pʊɳ.jᵊ/, [pʊ̃ɳ.jᵊ]

Adjective

पुण्य • (puṇya) (indeclinable, Urdu spelling پُنْیَہ)

  1. holy, sacred
    पुण्य स्थलpuṇya sthalshrine
  2. laudable, meritorious
  3. auspicious, fortunate

Noun

पुण्य • (puṇyam

  1. virtue; an act of virtue
  2. boon, godsend, as a result of virtue

Declension

Declension of पुण्य (masc cons-stem)
singular plural
direct पुण्य
puṇya
पुण्य
puṇya
oblique पुण्य
puṇya
पुण्यों
puṇyõ
vocative पुण्य
puṇya
पुण्यो
puṇyo

References

  • Turner, Ralph Lilley (1969–1985) “puṇya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Sanskrit

Alternative scripts

Etymology

Uncertain, possibly from *पृण्य (*pṛṇya), from the root पृ (pṛ, to bring over; to further), thus "furthered" > "promoted, advanced" > "auspicious, good".[1]

Pronunciation

Adjective

पुण्य • (púṇya) stem

  1. auspicious, propitious, lucky, favorable
  2. beautiful, agreeable
  3. good, virtuous, righteous
  4. pure, purifying, holy

Declension

Masculine a-stem declension of पुण्य
singular dual plural
nominative पुण्यः (púṇyaḥ) पुण्यौ (púṇyau)
पुण्या¹ (púṇyā¹)
पुण्याः (púṇyāḥ)
पुण्यासः¹ (púṇyāsaḥ¹)
accusative पुण्यम् (púṇyam) पुण्यौ (púṇyau)
पुण्या¹ (púṇyā¹)
पुण्यान् (púṇyān)
instrumental पुण्येन (púṇyena) पुण्याभ्याम् (púṇyābhyām) पुण्यैः (púṇyaiḥ)
पुण्येभिः¹ (púṇyebhiḥ¹)
dative पुण्याय (púṇyāya) पुण्याभ्याम् (púṇyābhyām) पुण्येभ्यः (púṇyebhyaḥ)
ablative पुण्यात् (púṇyāt) पुण्याभ्याम् (púṇyābhyām) पुण्येभ्यः (púṇyebhyaḥ)
genitive पुण्यस्य (púṇyasya) पुण्ययोः (púṇyayoḥ) पुण्यानाम् (púṇyānām)
locative पुण्ये (púṇye) पुण्ययोः (púṇyayoḥ) पुण्येषु (púṇyeṣu)
vocative पुण्य (púṇya) पुण्यौ (púṇyau)
पुण्या¹ (púṇyā¹)
पुण्याः (púṇyāḥ)
पुण्यासः¹ (púṇyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पुण्या
singular dual plural
nominative पुण्या (púṇyā) पुण्ये (púṇye) पुण्याः (púṇyāḥ)
accusative पुण्याम् (púṇyām) पुण्ये (púṇye) पुण्याः (púṇyāḥ)
instrumental पुण्यया (púṇyayā)
पुण्या¹ (púṇyā¹)
पुण्याभ्याम् (púṇyābhyām) पुण्याभिः (púṇyābhiḥ)
dative पुण्यायै (púṇyāyai) पुण्याभ्याम् (púṇyābhyām) पुण्याभ्यः (púṇyābhyaḥ)
ablative पुण्यायाः (púṇyāyāḥ)
पुण्यायै² (púṇyāyai²)
पुण्याभ्याम् (púṇyābhyām) पुण्याभ्यः (púṇyābhyaḥ)
genitive पुण्यायाः (púṇyāyāḥ)
पुण्यायै² (púṇyāyai²)
पुण्ययोः (púṇyayoḥ) पुण्यानाम् (púṇyānām)
locative पुण्यायाम् (púṇyāyām) पुण्ययोः (púṇyayoḥ) पुण्यासु (púṇyāsu)
vocative पुण्ये (púṇye) पुण्ये (púṇye) पुण्याः (púṇyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पुण्य
singular dual plural
nominative पुण्यम् (púṇyam) पुण्ये (púṇye) पुण्यानि (púṇyāni)
पुण्या¹ (púṇyā¹)
accusative पुण्यम् (púṇyam) पुण्ये (púṇye) पुण्यानि (púṇyāni)
पुण्या¹ (púṇyā¹)
instrumental पुण्येन (púṇyena) पुण्याभ्याम् (púṇyābhyām) पुण्यैः (púṇyaiḥ)
पुण्येभिः¹ (púṇyebhiḥ¹)
dative पुण्याय (púṇyāya) पुण्याभ्याम् (púṇyābhyām) पुण्येभ्यः (púṇyebhyaḥ)
ablative पुण्यात् (púṇyāt) पुण्याभ्याम् (púṇyābhyām) पुण्येभ्यः (púṇyebhyaḥ)
genitive पुण्यस्य (púṇyasya) पुण्ययोः (púṇyayoḥ) पुण्यानाम् (púṇyānām)
locative पुण्ये (púṇye) पुण्ययोः (púṇyayoḥ) पुण्येषु (púṇyeṣu)
vocative पुण्य (púṇya) पुण्ये (púṇye) पुण्यानि (púṇyāni)
पुण्या¹ (púṇyā¹)
  • ¹Vedic

Noun

पुण्य • (púṇya) stemn

  1. the good or right, virtue, purity, good work, meritorious act, moral or religious merit

Declension

Neuter a-stem declension of पुण्य
singular dual plural
nominative पुण्यम् (púṇyam) पुण्ये (púṇye) पुण्यानि (púṇyāni)
पुण्या¹ (púṇyā¹)
accusative पुण्यम् (púṇyam) पुण्ये (púṇye) पुण्यानि (púṇyāni)
पुण्या¹ (púṇyā¹)
instrumental पुण्येन (púṇyena) पुण्याभ्याम् (púṇyābhyām) पुण्यैः (púṇyaiḥ)
पुण्येभिः¹ (púṇyebhiḥ¹)
dative पुण्याय (púṇyāya) पुण्याभ्याम् (púṇyābhyām) पुण्येभ्यः (púṇyebhyaḥ)
ablative पुण्यात् (púṇyāt) पुण्याभ्याम् (púṇyābhyām) पुण्येभ्यः (púṇyebhyaḥ)
genitive पुण्यस्य (púṇyasya) पुण्ययोः (púṇyayoḥ) पुण्यानाम् (púṇyānām)
locative पुण्ये (púṇye) पुण्ययोः (púṇyayoḥ) पुण्येषु (púṇyeṣu)
vocative पुण्य (púṇya) पुण्ये (púṇye) पुण्यानि (púṇyāni)
पुण्या¹ (púṇyā¹)
  • ¹Vedic

Derived terms

  • पुण्यकुट (puṇyakuṭa, a great multitude of meritorious acts)
  • पुण्यकर्मन् (puṇyakarman), पुण्यकर्तृ (puṇyakartṛ, someone who acts right, a virtuous person)
  • पुण्यकीर्ति (puṇyakīrti, bearing a good name, famous, celebrated)

Descendants

References

  1. ^ Mayrhofer, Manfred (1996) “púṇya-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 141-2

Further reading