पुलस्ति

Sanskrit

Alternative scripts

Etymology

Uncertain.

Pronunciation

Adjective

पुलस्ति • (pulastí) stem

  1. wearing the hair straight or smooth

Declension

Masculine i-stem declension of पुलस्ति
singular dual plural
nominative पुलस्तिः (pulastíḥ) पुलस्ती (pulastī́) पुलस्तयः (pulastáyaḥ)
accusative पुलस्तिम् (pulastím) पुलस्ती (pulastī́) पुलस्तीन् (pulastī́n)
instrumental पुलस्तिना (pulastínā)
पुलस्त्या¹ (pulastyā́¹)
पुलस्तिभ्याम् (pulastíbhyām) पुलस्तिभिः (pulastíbhiḥ)
dative पुलस्तये (pulastáye) पुलस्तिभ्याम् (pulastíbhyām) पुलस्तिभ्यः (pulastíbhyaḥ)
ablative पुलस्तेः (pulastéḥ) पुलस्तिभ्याम् (pulastíbhyām) पुलस्तिभ्यः (pulastíbhyaḥ)
genitive पुलस्तेः (pulastéḥ) पुलस्त्योः (pulastyóḥ) पुलस्तीनाम् (pulastīnā́m)
locative पुलस्तौ (pulastaú)
पुलस्ता¹ (pulastā́¹)
पुलस्त्योः (pulastyóḥ) पुलस्तिषु (pulastíṣu)
vocative पुलस्ते (púlaste) पुलस्ती (púlastī) पुलस्तयः (púlastayaḥ)
  • ¹Vedic
Feminine i-stem declension of पुलस्ति
singular dual plural
nominative पुलस्तिः (pulastíḥ) पुलस्ती (pulastī́) पुलस्तयः (pulastáyaḥ)
accusative पुलस्तिम् (pulastím) पुलस्ती (pulastī́) पुलस्तीः (pulastī́ḥ)
instrumental पुलस्त्या (pulastyā́)
पुलस्ती¹ (pulastī́¹)
पुलस्तिभ्याम् (pulastíbhyām) पुलस्तिभिः (pulastíbhiḥ)
dative पुलस्तये (pulastáye)
पुलस्त्यै² (pulastyaí²)
पुलस्ती¹ (pulastī́¹)
पुलस्तिभ्याम् (pulastíbhyām) पुलस्तिभ्यः (pulastíbhyaḥ)
ablative पुलस्तेः (pulastéḥ)
पुलस्त्याः² (pulastyā́ḥ²)
पुलस्त्यै³ (pulastyaí³)
पुलस्तिभ्याम् (pulastíbhyām) पुलस्तिभ्यः (pulastíbhyaḥ)
genitive पुलस्तेः (pulastéḥ)
पुलस्त्याः² (pulastyā́ḥ²)
पुलस्त्यै³ (pulastyaí³)
पुलस्त्योः (pulastyóḥ) पुलस्तीनाम् (pulastīnā́m)
locative पुलस्तौ (pulastaú)
पुलस्त्याम्² (pulastyā́m²)
पुलस्ता¹ (pulastā́¹)
पुलस्त्योः (pulastyóḥ) पुलस्तिषु (pulastíṣu)
vocative पुलस्ते (púlaste) पुलस्ती (púlastī) पुलस्तयः (púlastayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of पुलस्ति
singular dual plural
nominative पुलस्ति (pulastí) पुलस्तिनी (pulastínī) पुलस्तीनि (pulastī́ni)
पुलस्ति¹ (pulastí¹)
पुलस्ती¹ (pulastī́¹)
accusative पुलस्ति (pulastí) पुलस्तिनी (pulastínī) पुलस्तीनि (pulastī́ni)
पुलस्ति¹ (pulastí¹)
पुलस्ती¹ (pulastī́¹)
instrumental पुलस्तिना (pulastínā)
पुलस्त्या¹ (pulastyā́¹)
पुलस्तिभ्याम् (pulastíbhyām) पुलस्तिभिः (pulastíbhiḥ)
dative पुलस्तिने (pulastíne)
पुलस्तये (pulastáye)
पुलस्तिभ्याम् (pulastíbhyām) पुलस्तिभ्यः (pulastíbhyaḥ)
ablative पुलस्तिनः (pulastínaḥ)
पुलस्तेः (pulastéḥ)
पुलस्तिभ्याम् (pulastíbhyām) पुलस्तिभ्यः (pulastíbhyaḥ)
genitive पुलस्तिनः (pulastínaḥ)
पुलस्तेः (pulastéḥ)
पुलस्तिनोः (pulastínoḥ)
पुलस्त्योः (pulastyóḥ)
पुलस्तीनाम् (pulastīnā́m)
locative पुलस्तिनि (pulastíni)
पुलस्तौ (pulastaú)
पुलस्ता¹ (pulastā́¹)
पुलस्तिनोः (pulastínoḥ)
पुलस्त्योः (pulastyóḥ)
पुलस्तिषु (pulastíṣu)
vocative पुलस्ति (púlasti)
पुलस्ते (púlaste)
पुलस्तिनी (púlastinī) पुलस्तीनि (púlastīni)
पुलस्ति¹ (púlasti¹)
पुलस्ती¹ (púlastī¹)
  • ¹Vedic

References

  • Monier Williams (1899) “पुलस्ति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 638, column 1.
  • Mayrhofer, Manfred (1996) “pulastí-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 151