पुल्ल

See also: पलाल

Sanskrit

Alternative forms

Pronunciation

Noun

पुल्ल • (pulla) stemn

  1. flower

Declension

Neuter a-stem declension of पुल्ल
singular dual plural
nominative पुल्लम् (pullam) पुल्ले (pulle) पुल्लानि (pullāni)
पुल्ला¹ (pullā¹)
accusative पुल्लम् (pullam) पुल्ले (pulle) पुल्लानि (pullāni)
पुल्ला¹ (pullā¹)
instrumental पुल्लेन (pullena) पुल्लाभ्याम् (pullābhyām) पुल्लैः (pullaiḥ)
पुल्लेभिः¹ (pullebhiḥ¹)
dative पुल्लाय (pullāya) पुल्लाभ्याम् (pullābhyām) पुल्लेभ्यः (pullebhyaḥ)
ablative पुल्लात् (pullāt) पुल्लाभ्याम् (pullābhyām) पुल्लेभ्यः (pullebhyaḥ)
genitive पुल्लस्य (pullasya) पुल्लयोः (pullayoḥ) पुल्लानाम् (pullānām)
locative पुल्ले (pulle) पुल्लयोः (pullayoḥ) पुल्लेषु (pulleṣu)
vocative पुल्ल (pulla) पुल्ले (pulle) पुल्लानि (pullāni)
पुल्ला¹ (pullā¹)
  • ¹Vedic

Adjective

पुल्ल • (pulla)

  1. inflated, expanded
  2. flowery, abundant in flowers
  3. split open

Declension

Masculine a-stem declension of पुल्ल
singular dual plural
nominative पुल्लः (pullaḥ) पुल्लौ (pullau)
पुल्ला¹ (pullā¹)
पुल्लाः (pullāḥ)
पुल्लासः¹ (pullāsaḥ¹)
accusative पुल्लम् (pullam) पुल्लौ (pullau)
पुल्ला¹ (pullā¹)
पुल्लान् (pullān)
instrumental पुल्लेन (pullena) पुल्लाभ्याम् (pullābhyām) पुल्लैः (pullaiḥ)
पुल्लेभिः¹ (pullebhiḥ¹)
dative पुल्लाय (pullāya) पुल्लाभ्याम् (pullābhyām) पुल्लेभ्यः (pullebhyaḥ)
ablative पुल्लात् (pullāt) पुल्लाभ्याम् (pullābhyām) पुल्लेभ्यः (pullebhyaḥ)
genitive पुल्लस्य (pullasya) पुल्लयोः (pullayoḥ) पुल्लानाम् (pullānām)
locative पुल्ले (pulle) पुल्लयोः (pullayoḥ) पुल्लेषु (pulleṣu)
vocative पुल्ल (pulla) पुल्लौ (pullau)
पुल्ला¹ (pullā¹)
पुल्लाः (pullāḥ)
पुल्लासः¹ (pullāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पुल्ला
singular dual plural
nominative पुल्ला (pullā) पुल्ले (pulle) पुल्लाः (pullāḥ)
accusative पुल्लाम् (pullām) पुल्ले (pulle) पुल्लाः (pullāḥ)
instrumental पुल्लया (pullayā)
पुल्ला¹ (pullā¹)
पुल्लाभ्याम् (pullābhyām) पुल्लाभिः (pullābhiḥ)
dative पुल्लायै (pullāyai) पुल्लाभ्याम् (pullābhyām) पुल्लाभ्यः (pullābhyaḥ)
ablative पुल्लायाः (pullāyāḥ)
पुल्लायै² (pullāyai²)
पुल्लाभ्याम् (pullābhyām) पुल्लाभ्यः (pullābhyaḥ)
genitive पुल्लायाः (pullāyāḥ)
पुल्लायै² (pullāyai²)
पुल्लयोः (pullayoḥ) पुल्लानाम् (pullānām)
locative पुल्लायाम् (pullāyām) पुल्लयोः (pullayoḥ) पुल्लासु (pullāsu)
vocative पुल्ले (pulle) पुल्ले (pulle) पुल्लाः (pullāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पुल्ल
singular dual plural
nominative पुल्लम् (pullam) पुल्ले (pulle) पुल्लानि (pullāni)
पुल्ला¹ (pullā¹)
accusative पुल्लम् (pullam) पुल्ले (pulle) पुल्लानि (pullāni)
पुल्ला¹ (pullā¹)
instrumental पुल्लेन (pullena) पुल्लाभ्याम् (pullābhyām) पुल्लैः (pullaiḥ)
पुल्लेभिः¹ (pullebhiḥ¹)
dative पुल्लाय (pullāya) पुल्लाभ्याम् (pullābhyām) पुल्लेभ्यः (pullebhyaḥ)
ablative पुल्लात् (pullāt) पुल्लाभ्याम् (pullābhyām) पुल्लेभ्यः (pullebhyaḥ)
genitive पुल्लस्य (pullasya) पुल्लयोः (pullayoḥ) पुल्लानाम् (pullānām)
locative पुल्ले (pulle) पुल्लयोः (pullayoḥ) पुल्लेषु (pulleṣu)
vocative पुल्ल (pulla) पुल्ले (pulle) पुल्लानि (pullāni)
पुल्ला¹ (pullā¹)
  • ¹Vedic

Synonyms