पुष्टि

See also: पुष्ट

Sanskrit

Etymology

From पुष् (puṣ, to nourish; to be nourished).

Pronunciation

Noun

पुष्टि • (púṣṭi) stemf

  1. well-nourished condition, fatness, plumpness, growth, increase, thriving, prosperity, wealth, opulence, comfort

Declension

Feminine i-stem declension of पुष्टि
singular dual plural
nominative पुष्टिः (púṣṭiḥ) पुष्टी (púṣṭī) पुष्टयः (púṣṭayaḥ)
accusative पुष्टिम् (púṣṭim) पुष्टी (púṣṭī) पुष्टीः (púṣṭīḥ)
instrumental पुष्ट्या (púṣṭyā)
पुष्टी¹ (púṣṭī¹)
पुष्टिभ्याम् (púṣṭibhyām) पुष्टिभिः (púṣṭibhiḥ)
dative पुष्टये (púṣṭaye)
पुष्ट्यै² (púṣṭyai²)
पुष्टी¹ (púṣṭī¹)
पुष्टिभ्याम् (púṣṭibhyām) पुष्टिभ्यः (púṣṭibhyaḥ)
ablative पुष्टेः (púṣṭeḥ)
पुष्ट्याः² (púṣṭyāḥ²)
पुष्ट्यै³ (púṣṭyai³)
पुष्टिभ्याम् (púṣṭibhyām) पुष्टिभ्यः (púṣṭibhyaḥ)
genitive पुष्टेः (púṣṭeḥ)
पुष्ट्याः² (púṣṭyāḥ²)
पुष्ट्यै³ (púṣṭyai³)
पुष्ट्योः (púṣṭyoḥ) पुष्टीनाम् (púṣṭīnām)
locative पुष्टौ (púṣṭau)
पुष्ट्याम्² (púṣṭyām²)
पुष्टा¹ (púṣṭā¹)
पुष्ट्योः (púṣṭyoḥ) पुष्टिषु (púṣṭiṣu)
vocative पुष्टे (púṣṭe) पुष्टी (púṣṭī) पुष्टयः (púṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References