पृच्छ्यते

Sanskrit

Alternative scripts

Etymology

    From प्रछ् (prach) +‎ -यते (-yáte), compare from पृच्छति (pṛccháti, to ask).

    Pronunciation

    • (Vedic) IPA(key): /pr̩t.t͡ɕʰjɐ́.tɐj/, [pr̩t̚.t͡ɕʰjɐ́.tɐj]
    • (Classical Sanskrit) IPA(key): /pr̩t̪.t͡ɕʰjɐ.t̪eː/, [pr̩t̪̚.t͡ɕʰjɐ.t̪eː]

    Verb

    पृच्छ्यते • (pṛcchyáte) third-singular indicative (type A, passive, root प्रछ्)

    1. to be asked or questioned about [with dative; or with accusative]

    Conjugation

    Present: पृच्छ्यते (pṛcchyáte)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third -
    -
    -
    -
    -
    -
    पृच्छ्यते
    pṛcchyáte
    पृच्छ्येते
    pṛcchyéte
    पृच्छ्यन्ते
    pṛcchyánte
    Second -
    -
    -
    -
    -
    -
    पृच्छ्यसे
    pṛcchyáse
    पृच्छ्येथे
    pṛcchyéthe
    पृच्छ्यध्वे
    pṛcchyádhve
    First -
    -
    -
    -
    -
    -
    पृच्छ्ये
    pṛcchyé
    पृच्छ्यावहे
    pṛcchyā́vahe
    पृच्छ्यामहे
    pṛcchyā́mahe
    Imperative
    Third -
    -
    -
    -
    -
    -
    पृच्छ्यताम्
    pṛcchyátām
    पृच्छ्येताम्
    pṛcchyétām
    पृच्छ्यन्ताम्
    pṛcchyántām
    Second -
    -
    -
    -
    -
    -
    पृच्छ्यस्व
    pṛcchyásva
    पृच्छ्येथाम्
    pṛcchyéthām
    पृच्छ्यध्वम्
    pṛcchyádhvam
    First -
    -
    -
    -
    -
    -
    पृच्छ्यै
    pṛcchyaí
    पृच्छ्यावहै
    pṛcchyā́vahai
    पृच्छ्यामहै
    pṛcchyā́mahai
    Optative/Potential
    Third -
    -
    -
    -
    -
    -
    पृच्छ्येत
    pṛcchyéta
    पृच्छ्येयाताम्
    pṛcchyéyātām
    पृच्छ्येरन्
    pṛcchyéran
    Second -
    -
    -
    -
    -
    -
    पृच्छ्येथाः
    pṛcchyéthāḥ
    पृच्छ्येयाथाम्
    pṛcchyéyāthām
    पृच्छ्येध्वम्
    pṛcchyédhvam
    First -
    -
    -
    -
    -
    -
    पृच्छ्येय
    pṛcchyéya
    पृच्छ्येवहि
    pṛcchyévahi
    पृच्छ्येमहि
    pṛcchyémahi
    Subjunctive
    Third -
    -
    -
    -
    -
    -
    पृच्छ्याते / पृच्छ्यातै
    pṛcchyā́te / pṛcchyā́tai
    पृच्छ्यैते
    pṛcchyaíte
    पृच्छ्यन्त / पृच्छ्यान्तै
    pṛcchyánta / pṛcchyā́ntai
    Second -
    -
    -
    -
    -
    -
    पृच्छ्यासे / पृच्छ्यासै
    pṛcchyā́se / pṛcchyā́sai
    पृच्छ्यैथे
    pṛcchyaíthe
    पृच्छ्याध्वै
    pṛcchyā́dhvai
    First -
    -
    -
    -
    -
    -
    पृच्छ्यै
    pṛcchyaí
    पृच्छ्यावहै
    pṛcchyā́vahai
    पृच्छ्यामहै
    pṛcchyā́mahai
    Participles
    -
    -
    पृच्छ्यमान
    pṛcchyámāna
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    Imperfect: अपृच्छ्यत (ápṛcchyata)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third -
    -
    -
    -
    -
    -
    अपृच्छ्यत
    ápṛcchyata
    अपृच्छ्येताम्
    ápṛcchyetām
    अपृच्छ्यन्त
    ápṛcchyanta
    Second -
    -
    -
    -
    -
    -
    अपृच्छ्यथाः
    ápṛcchyathāḥ
    अपृच्छ्येथाम्
    ápṛcchyethām
    अपृच्छ्यध्वम्
    ápṛcchyadhvam
    First -
    -
    -
    -
    -
    -
    अपृच्छ्ये
    ápṛcchye
    अपृच्छ्यावहि
    ápṛcchyāvahi
    अपृच्छ्यामहि
    ápṛcchyāmahi

    References