पृष्ट

Hindi

Etymology

Learned borrowing from Sanskrit पृष्ट (pṛṣṭá).

Pronunciation

  • (Delhi) IPA(key): /pɾɪʂʈ/

Adjective

पृष्ट • (pŕṣṭ) (indeclinable)

  1. (rare, formal) asked, inquired, questioned

References

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Iranian *pr̥štás, from Proto-Indo-European *pr̥ḱ-tó-s, from *preḱ- (to ask).

Pronunciation

Adjective

पृष्ट • (pṛṣṭá) stem (root प्रछ्)

  1. asked, inquired, questioned
  2. demanded, wished for, desired, welcome

Declension

Masculine a-stem declension of पृष्ट
singular dual plural
nominative पृष्टः (pṛṣṭáḥ) पृष्टौ (pṛṣṭaú)
पृष्टा¹ (pṛṣṭā́¹)
पृष्टाः (pṛṣṭā́ḥ)
पृष्टासः¹ (pṛṣṭā́saḥ¹)
accusative पृष्टम् (pṛṣṭám) पृष्टौ (pṛṣṭaú)
पृष्टा¹ (pṛṣṭā́¹)
पृष्टान् (pṛṣṭā́n)
instrumental पृष्टेन (pṛṣṭéna) पृष्टाभ्याम् (pṛṣṭā́bhyām) पृष्टैः (pṛṣṭaíḥ)
पृष्टेभिः¹ (pṛṣṭébhiḥ¹)
dative पृष्टाय (pṛṣṭā́ya) पृष्टाभ्याम् (pṛṣṭā́bhyām) पृष्टेभ्यः (pṛṣṭébhyaḥ)
ablative पृष्टात् (pṛṣṭā́t) पृष्टाभ्याम् (pṛṣṭā́bhyām) पृष्टेभ्यः (pṛṣṭébhyaḥ)
genitive पृष्टस्य (pṛṣṭásya) पृष्टयोः (pṛṣṭáyoḥ) पृष्टानाम् (pṛṣṭā́nām)
locative पृष्टे (pṛṣṭé) पृष्टयोः (pṛṣṭáyoḥ) पृष्टेषु (pṛṣṭéṣu)
vocative पृष्ट (pṛ́ṣṭa) पृष्टौ (pṛ́ṣṭau)
पृष्टा¹ (pṛ́ṣṭā¹)
पृष्टाः (pṛ́ṣṭāḥ)
पृष्टासः¹ (pṛ́ṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पृष्टा
singular dual plural
nominative पृष्टा (pṛṣṭā́) पृष्टे (pṛṣṭé) पृष्टाः (pṛṣṭā́ḥ)
accusative पृष्टाम् (pṛṣṭā́m) पृष्टे (pṛṣṭé) पृष्टाः (pṛṣṭā́ḥ)
instrumental पृष्टया (pṛṣṭáyā)
पृष्टा¹ (pṛṣṭā́¹)
पृष्टाभ्याम् (pṛṣṭā́bhyām) पृष्टाभिः (pṛṣṭā́bhiḥ)
dative पृष्टायै (pṛṣṭā́yai) पृष्टाभ्याम् (pṛṣṭā́bhyām) पृष्टाभ्यः (pṛṣṭā́bhyaḥ)
ablative पृष्टायाः (pṛṣṭā́yāḥ)
पृष्टायै² (pṛṣṭā́yai²)
पृष्टाभ्याम् (pṛṣṭā́bhyām) पृष्टाभ्यः (pṛṣṭā́bhyaḥ)
genitive पृष्टायाः (pṛṣṭā́yāḥ)
पृष्टायै² (pṛṣṭā́yai²)
पृष्टयोः (pṛṣṭáyoḥ) पृष्टानाम् (pṛṣṭā́nām)
locative पृष्टायाम् (pṛṣṭā́yām) पृष्टयोः (pṛṣṭáyoḥ) पृष्टासु (pṛṣṭā́su)
vocative पृष्टे (pṛ́ṣṭe) पृष्टे (pṛ́ṣṭe) पृष्टाः (pṛ́ṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पृष्ट
singular dual plural
nominative पृष्टम् (pṛṣṭám) पृष्टे (pṛṣṭé) पृष्टानि (pṛṣṭā́ni)
पृष्टा¹ (pṛṣṭā́¹)
accusative पृष्टम् (pṛṣṭám) पृष्टे (pṛṣṭé) पृष्टानि (pṛṣṭā́ni)
पृष्टा¹ (pṛṣṭā́¹)
instrumental पृष्टेन (pṛṣṭéna) पृष्टाभ्याम् (pṛṣṭā́bhyām) पृष्टैः (pṛṣṭaíḥ)
पृष्टेभिः¹ (pṛṣṭébhiḥ¹)
dative पृष्टाय (pṛṣṭā́ya) पृष्टाभ्याम् (pṛṣṭā́bhyām) पृष्टेभ्यः (pṛṣṭébhyaḥ)
ablative पृष्टात् (pṛṣṭā́t) पृष्टाभ्याम् (pṛṣṭā́bhyām) पृष्टेभ्यः (pṛṣṭébhyaḥ)
genitive पृष्टस्य (pṛṣṭásya) पृष्टयोः (pṛṣṭáyoḥ) पृष्टानाम् (pṛṣṭā́nām)
locative पृष्टे (pṛṣṭé) पृष्टयोः (pṛṣṭáyoḥ) पृष्टेषु (pṛṣṭéṣu)
vocative पृष्ट (pṛ́ṣṭa) पृष्टे (pṛ́ṣṭe) पृष्टानि (pṛ́ṣṭāni)
पृष्टा¹ (pṛ́ṣṭā¹)
  • ¹Vedic

Descendants

  • Pali: puṭṭha
  • Sauraseni Prakrit: 𑀧𑀼𑀝𑁆𑀞 (puṭṭha)
    • Old Gujarati: [script needed] (puṭhiiṁ)
  • Hindi: पृष्ट (pŕṣṭ)

References