पृष्टि

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *pr̥ḱ-tí-s, from *pérḱus (rib) whence also पर्शु (párśu, rib).

Pronunciation

Noun

पृष्टि • (pṛṣṭí) stemf

  1. a rib
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.87.10:
      तस्याग्ने पृष्टीर् हरसा शृणीहि
      tasyāgne pṛṣṭīr harasā śṛṇīhi
      Demolish his ribs, with thy flame O Agni.

Declension

Feminine i-stem declension of पृष्टि
singular dual plural
nominative पृष्टिः (pṛṣṭíḥ) पृष्टी (pṛṣṭī́) पृष्टयः (pṛṣṭáyaḥ)
accusative पृष्टिम् (pṛṣṭím) पृष्टी (pṛṣṭī́) पृष्टीः (pṛṣṭī́ḥ)
instrumental पृष्ट्या (pṛṣṭyā́)
पृष्टी¹ (pṛṣṭī́¹)
पृष्टिभ्याम् (pṛṣṭíbhyām) पृष्टिभिः (pṛṣṭíbhiḥ)
dative पृष्टये (pṛṣṭáye)
पृष्ट्यै² (pṛṣṭyaí²)
पृष्टी¹ (pṛṣṭī́¹)
पृष्टिभ्याम् (pṛṣṭíbhyām) पृष्टिभ्यः (pṛṣṭíbhyaḥ)
ablative पृष्टेः (pṛṣṭéḥ)
पृष्ट्याः² (pṛṣṭyā́ḥ²)
पृष्ट्यै³ (pṛṣṭyaí³)
पृष्टिभ्याम् (pṛṣṭíbhyām) पृष्टिभ्यः (pṛṣṭíbhyaḥ)
genitive पृष्टेः (pṛṣṭéḥ)
पृष्ट्याः² (pṛṣṭyā́ḥ²)
पृष्ट्यै³ (pṛṣṭyaí³)
पृष्ट्योः (pṛṣṭyóḥ) पृष्टीनाम् (pṛṣṭīnā́m)
locative पृष्टौ (pṛṣṭaú)
पृष्ट्याम्² (pṛṣṭyā́m²)
पृष्टा¹ (pṛṣṭā́¹)
पृष्ट्योः (pṛṣṭyóḥ) पृष्टिषु (pṛṣṭíṣu)
vocative पृष्टे (pṛ́ṣṭe) पृष्टी (pṛ́ṣṭī) पृष्टयः (pṛ́ṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References