प्यान

Sanskrit

Alternative scripts

Etymology

From the root प्यै (pyai).

Pronunciation

Adjective

प्यान • (pyāna) stem

  1. fat, swollen

Declension

Masculine a-stem declension of प्यान
singular dual plural
nominative प्यानः (pyānaḥ) प्यानौ (pyānau)
प्याना¹ (pyānā¹)
प्यानाः (pyānāḥ)
प्यानासः¹ (pyānāsaḥ¹)
accusative प्यानम् (pyānam) प्यानौ (pyānau)
प्याना¹ (pyānā¹)
प्यानान् (pyānān)
instrumental प्यानेन (pyānena) प्यानाभ्याम् (pyānābhyām) प्यानैः (pyānaiḥ)
प्यानेभिः¹ (pyānebhiḥ¹)
dative प्यानाय (pyānāya) प्यानाभ्याम् (pyānābhyām) प्यानेभ्यः (pyānebhyaḥ)
ablative प्यानात् (pyānāt) प्यानाभ्याम् (pyānābhyām) प्यानेभ्यः (pyānebhyaḥ)
genitive प्यानस्य (pyānasya) प्यानयोः (pyānayoḥ) प्यानानाम् (pyānānām)
locative प्याने (pyāne) प्यानयोः (pyānayoḥ) प्यानेषु (pyāneṣu)
vocative प्यान (pyāna) प्यानौ (pyānau)
प्याना¹ (pyānā¹)
प्यानाः (pyānāḥ)
प्यानासः¹ (pyānāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्याना
singular dual plural
nominative प्याना (pyānā) प्याने (pyāne) प्यानाः (pyānāḥ)
accusative प्यानाम् (pyānām) प्याने (pyāne) प्यानाः (pyānāḥ)
instrumental प्यानया (pyānayā)
प्याना¹ (pyānā¹)
प्यानाभ्याम् (pyānābhyām) प्यानाभिः (pyānābhiḥ)
dative प्यानायै (pyānāyai) प्यानाभ्याम् (pyānābhyām) प्यानाभ्यः (pyānābhyaḥ)
ablative प्यानायाः (pyānāyāḥ)
प्यानायै² (pyānāyai²)
प्यानाभ्याम् (pyānābhyām) प्यानाभ्यः (pyānābhyaḥ)
genitive प्यानायाः (pyānāyāḥ)
प्यानायै² (pyānāyai²)
प्यानयोः (pyānayoḥ) प्यानानाम् (pyānānām)
locative प्यानायाम् (pyānāyām) प्यानयोः (pyānayoḥ) प्यानासु (pyānāsu)
vocative प्याने (pyāne) प्याने (pyāne) प्यानाः (pyānāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्यान
singular dual plural
nominative प्यानम् (pyānam) प्याने (pyāne) प्यानानि (pyānāni)
प्याना¹ (pyānā¹)
accusative प्यानम् (pyānam) प्याने (pyāne) प्यानानि (pyānāni)
प्याना¹ (pyānā¹)
instrumental प्यानेन (pyānena) प्यानाभ्याम् (pyānābhyām) प्यानैः (pyānaiḥ)
प्यानेभिः¹ (pyānebhiḥ¹)
dative प्यानाय (pyānāya) प्यानाभ्याम् (pyānābhyām) प्यानेभ्यः (pyānebhyaḥ)
ablative प्यानात् (pyānāt) प्यानाभ्याम् (pyānābhyām) प्यानेभ्यः (pyānebhyaḥ)
genitive प्यानस्य (pyānasya) प्यानयोः (pyānayoḥ) प्यानानाम् (pyānānām)
locative प्याने (pyāne) प्यानयोः (pyānayoḥ) प्यानेषु (pyāneṣu)
vocative प्यान (pyāna) प्याने (pyāne) प्यानानि (pyānāni)
प्याना¹ (pyānā¹)
  • ¹Vedic

References