प्यायन
Sanskrit
Alternative scripts
Alternative scripts
- প্যায়ন (Assamese script)
- ᬧ᭄ᬬᬵᬬᬦ (Balinese script)
- প্যায়ন (Bengali script)
- 𑰢𑰿𑰧𑰯𑰧𑰡 (Bhaiksuki script)
- 𑀧𑁆𑀬𑀸𑀬𑀦 (Brahmi script)
- ပျာယန (Burmese script)
- પ્યાયન (Gujarati script)
- ਪ੍ਯਾਯਨ (Gurmukhi script)
- 𑌪𑍍𑌯𑌾𑌯𑌨 (Grantha script)
- ꦥꦾꦴꦪꦤ (Javanese script)
- 𑂣𑂹𑂨𑂰𑂨𑂢 (Kaithi script)
- ಪ್ಯಾಯನ (Kannada script)
- ប្យាយន (Khmer script)
- ປ຺ຍາຍນ (Lao script)
- പ്യായന (Malayalam script)
- ᢒᠶᠠ᠊ᠠᠶᠠᠨᠠ (Manchu script)
- 𑘢𑘿𑘧𑘰𑘧𑘡 (Modi script)
- ᢒᠶ᠋ᠠᢗᠶ᠋ᠠᠨᠠ᠋ (Mongolian script)
- 𑧂𑧠𑧇𑧑𑧇𑧁 (Nandinagari script)
- 𑐥𑑂𑐫𑐵𑐫𑐣 (Newa script)
- ପ୍ଯାଯନ (Odia script)
- ꢦ꣄ꢫꢵꢫꢥ (Saurashtra script)
- 𑆥𑇀𑆪𑆳𑆪𑆤 (Sharada script)
- 𑖢𑖿𑖧𑖯𑖧𑖡 (Siddham script)
- ප්යායන (Sinhalese script)
- 𑩰 𑪙𑩻𑩛𑩻𑩯 (Soyombo script)
- 𑚞𑚶𑚣𑚭𑚣𑚝 (Takri script)
- ப்யாயந (Tamil script)
- ప్యాయన (Telugu script)
- ปฺยายน (Thai script)
- པྱཱ་ཡ་ན (Tibetan script)
- 𑒣𑓂𑒨𑒰𑒨𑒢 (Tirhuta script)
- 𑨞𑩇𑨪𑨊𑨪𑨝 (Zanabazar Square script)
Etymology
From the root प्यै (pyai) + -अन (-ana).
Pronunciation
- (Vedic) IPA(key): /pjɑː.jɐ.nɐ/
- (Classical Sanskrit) IPA(key): /pjɑː.jɐ.n̪ɐ/
Adjective
प्यायन • (pyāyana) stem
- causing to thrive, promoting growth or increase, invigorating
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | प्यायनः (pyāyanaḥ) | प्यायनौ (pyāyanau) प्यायना¹ (pyāyanā¹) |
प्यायनाः (pyāyanāḥ) प्यायनासः¹ (pyāyanāsaḥ¹) |
| accusative | प्यायनम् (pyāyanam) | प्यायनौ (pyāyanau) प्यायना¹ (pyāyanā¹) |
प्यायनान् (pyāyanān) |
| instrumental | प्यायनेन (pyāyanena) | प्यायनाभ्याम् (pyāyanābhyām) | प्यायनैः (pyāyanaiḥ) प्यायनेभिः¹ (pyāyanebhiḥ¹) |
| dative | प्यायनाय (pyāyanāya) | प्यायनाभ्याम् (pyāyanābhyām) | प्यायनेभ्यः (pyāyanebhyaḥ) |
| ablative | प्यायनात् (pyāyanāt) | प्यायनाभ्याम् (pyāyanābhyām) | प्यायनेभ्यः (pyāyanebhyaḥ) |
| genitive | प्यायनस्य (pyāyanasya) | प्यायनयोः (pyāyanayoḥ) | प्यायनानाम् (pyāyanānām) |
| locative | प्यायने (pyāyane) | प्यायनयोः (pyāyanayoḥ) | प्यायनेषु (pyāyaneṣu) |
| vocative | प्यायन (pyāyana) | प्यायनौ (pyāyanau) प्यायना¹ (pyāyanā¹) |
प्यायनाः (pyāyanāḥ) प्यायनासः¹ (pyāyanāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | प्यायना (pyāyanā) | प्यायने (pyāyane) | प्यायनाः (pyāyanāḥ) |
| accusative | प्यायनाम् (pyāyanām) | प्यायने (pyāyane) | प्यायनाः (pyāyanāḥ) |
| instrumental | प्यायनया (pyāyanayā) प्यायना¹ (pyāyanā¹) |
प्यायनाभ्याम् (pyāyanābhyām) | प्यायनाभिः (pyāyanābhiḥ) |
| dative | प्यायनायै (pyāyanāyai) | प्यायनाभ्याम् (pyāyanābhyām) | प्यायनाभ्यः (pyāyanābhyaḥ) |
| ablative | प्यायनायाः (pyāyanāyāḥ) प्यायनायै² (pyāyanāyai²) |
प्यायनाभ्याम् (pyāyanābhyām) | प्यायनाभ्यः (pyāyanābhyaḥ) |
| genitive | प्यायनायाः (pyāyanāyāḥ) प्यायनायै² (pyāyanāyai²) |
प्यायनयोः (pyāyanayoḥ) | प्यायनानाम् (pyāyanānām) |
| locative | प्यायनायाम् (pyāyanāyām) | प्यायनयोः (pyāyanayoḥ) | प्यायनासु (pyāyanāsu) |
| vocative | प्यायने (pyāyane) | प्यायने (pyāyane) | प्यायनाः (pyāyanāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | प्यायनम् (pyāyanam) | प्यायने (pyāyane) | प्यायनानि (pyāyanāni) प्यायना¹ (pyāyanā¹) |
| accusative | प्यायनम् (pyāyanam) | प्यायने (pyāyane) | प्यायनानि (pyāyanāni) प्यायना¹ (pyāyanā¹) |
| instrumental | प्यायनेन (pyāyanena) | प्यायनाभ्याम् (pyāyanābhyām) | प्यायनैः (pyāyanaiḥ) प्यायनेभिः¹ (pyāyanebhiḥ¹) |
| dative | प्यायनाय (pyāyanāya) | प्यायनाभ्याम् (pyāyanābhyām) | प्यायनेभ्यः (pyāyanebhyaḥ) |
| ablative | प्यायनात् (pyāyanāt) | प्यायनाभ्याम् (pyāyanābhyām) | प्यायनेभ्यः (pyāyanebhyaḥ) |
| genitive | प्यायनस्य (pyāyanasya) | प्यायनयोः (pyāyanayoḥ) | प्यायनानाम् (pyāyanānām) |
| locative | प्यायने (pyāyane) | प्यायनयोः (pyāyanayoḥ) | प्यायनेषु (pyāyaneṣu) |
| vocative | प्यायन (pyāyana) | प्यायने (pyāyane) | प्यायनानि (pyāyanāni) प्यायना¹ (pyāyanā¹) |
- ¹Vedic
Noun
प्यायन • (pyāyana) stem, n
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | प्यायनम् (pyāyanam) | प्यायने (pyāyane) | प्यायनानि (pyāyanāni) प्यायना¹ (pyāyanā¹) |
| accusative | प्यायनम् (pyāyanam) | प्यायने (pyāyane) | प्यायनानि (pyāyanāni) प्यायना¹ (pyāyanā¹) |
| instrumental | प्यायनेन (pyāyanena) | प्यायनाभ्याम् (pyāyanābhyām) | प्यायनैः (pyāyanaiḥ) प्यायनेभिः¹ (pyāyanebhiḥ¹) |
| dative | प्यायनाय (pyāyanāya) | प्यायनाभ्याम् (pyāyanābhyām) | प्यायनेभ्यः (pyāyanebhyaḥ) |
| ablative | प्यायनात् (pyāyanāt) | प्यायनाभ्याम् (pyāyanābhyām) | प्यायनेभ्यः (pyāyanebhyaḥ) |
| genitive | प्यायनस्य (pyāyanasya) | प्यायनयोः (pyāyanayoḥ) | प्यायनानाम् (pyāyanānām) |
| locative | प्यायने (pyāyane) | प्यायनयोः (pyāyanayoḥ) | प्यायनेषु (pyāyaneṣu) |
| vocative | प्यायन (pyāyana) | प्यायने (pyāyane) | प्यायनानि (pyāyanāni) प्यायना¹ (pyāyanā¹) |
- ¹Vedic
References
- Monier Williams (1899) “प्यायन”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 652.