प्यायन

Sanskrit

Alternative scripts

Etymology

From the root प्यै (pyai) +‎ -अन (-ana).

Pronunciation

Adjective

प्यायन • (pyāyana) stem

  1. causing to thrive, promoting growth or increase, invigorating

Declension

Masculine a-stem declension of प्यायन
singular dual plural
nominative प्यायनः (pyāyanaḥ) प्यायनौ (pyāyanau)
प्यायना¹ (pyāyanā¹)
प्यायनाः (pyāyanāḥ)
प्यायनासः¹ (pyāyanāsaḥ¹)
accusative प्यायनम् (pyāyanam) प्यायनौ (pyāyanau)
प्यायना¹ (pyāyanā¹)
प्यायनान् (pyāyanān)
instrumental प्यायनेन (pyāyanena) प्यायनाभ्याम् (pyāyanābhyām) प्यायनैः (pyāyanaiḥ)
प्यायनेभिः¹ (pyāyanebhiḥ¹)
dative प्यायनाय (pyāyanāya) प्यायनाभ्याम् (pyāyanābhyām) प्यायनेभ्यः (pyāyanebhyaḥ)
ablative प्यायनात् (pyāyanāt) प्यायनाभ्याम् (pyāyanābhyām) प्यायनेभ्यः (pyāyanebhyaḥ)
genitive प्यायनस्य (pyāyanasya) प्यायनयोः (pyāyanayoḥ) प्यायनानाम् (pyāyanānām)
locative प्यायने (pyāyane) प्यायनयोः (pyāyanayoḥ) प्यायनेषु (pyāyaneṣu)
vocative प्यायन (pyāyana) प्यायनौ (pyāyanau)
प्यायना¹ (pyāyanā¹)
प्यायनाः (pyāyanāḥ)
प्यायनासः¹ (pyāyanāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्यायना
singular dual plural
nominative प्यायना (pyāyanā) प्यायने (pyāyane) प्यायनाः (pyāyanāḥ)
accusative प्यायनाम् (pyāyanām) प्यायने (pyāyane) प्यायनाः (pyāyanāḥ)
instrumental प्यायनया (pyāyanayā)
प्यायना¹ (pyāyanā¹)
प्यायनाभ्याम् (pyāyanābhyām) प्यायनाभिः (pyāyanābhiḥ)
dative प्यायनायै (pyāyanāyai) प्यायनाभ्याम् (pyāyanābhyām) प्यायनाभ्यः (pyāyanābhyaḥ)
ablative प्यायनायाः (pyāyanāyāḥ)
प्यायनायै² (pyāyanāyai²)
प्यायनाभ्याम् (pyāyanābhyām) प्यायनाभ्यः (pyāyanābhyaḥ)
genitive प्यायनायाः (pyāyanāyāḥ)
प्यायनायै² (pyāyanāyai²)
प्यायनयोः (pyāyanayoḥ) प्यायनानाम् (pyāyanānām)
locative प्यायनायाम् (pyāyanāyām) प्यायनयोः (pyāyanayoḥ) प्यायनासु (pyāyanāsu)
vocative प्यायने (pyāyane) प्यायने (pyāyane) प्यायनाः (pyāyanāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्यायन
singular dual plural
nominative प्यायनम् (pyāyanam) प्यायने (pyāyane) प्यायनानि (pyāyanāni)
प्यायना¹ (pyāyanā¹)
accusative प्यायनम् (pyāyanam) प्यायने (pyāyane) प्यायनानि (pyāyanāni)
प्यायना¹ (pyāyanā¹)
instrumental प्यायनेन (pyāyanena) प्यायनाभ्याम् (pyāyanābhyām) प्यायनैः (pyāyanaiḥ)
प्यायनेभिः¹ (pyāyanebhiḥ¹)
dative प्यायनाय (pyāyanāya) प्यायनाभ्याम् (pyāyanābhyām) प्यायनेभ्यः (pyāyanebhyaḥ)
ablative प्यायनात् (pyāyanāt) प्यायनाभ्याम् (pyāyanābhyām) प्यायनेभ्यः (pyāyanebhyaḥ)
genitive प्यायनस्य (pyāyanasya) प्यायनयोः (pyāyanayoḥ) प्यायनानाम् (pyāyanānām)
locative प्यायने (pyāyane) प्यायनयोः (pyāyanayoḥ) प्यायनेषु (pyāyaneṣu)
vocative प्यायन (pyāyana) प्यायने (pyāyane) प्यायनानि (pyāyanāni)
प्यायना¹ (pyāyanā¹)
  • ¹Vedic

Noun

प्यायन • (pyāyana) stemn

  1. growth, increase

Declension

Neuter a-stem declension of प्यायन
singular dual plural
nominative प्यायनम् (pyāyanam) प्यायने (pyāyane) प्यायनानि (pyāyanāni)
प्यायना¹ (pyāyanā¹)
accusative प्यायनम् (pyāyanam) प्यायने (pyāyane) प्यायनानि (pyāyanāni)
प्यायना¹ (pyāyanā¹)
instrumental प्यायनेन (pyāyanena) प्यायनाभ्याम् (pyāyanābhyām) प्यायनैः (pyāyanaiḥ)
प्यायनेभिः¹ (pyāyanebhiḥ¹)
dative प्यायनाय (pyāyanāya) प्यायनाभ्याम् (pyāyanābhyām) प्यायनेभ्यः (pyāyanebhyaḥ)
ablative प्यायनात् (pyāyanāt) प्यायनाभ्याम् (pyāyanābhyām) प्यायनेभ्यः (pyāyanebhyaḥ)
genitive प्यायनस्य (pyāyanasya) प्यायनयोः (pyāyanayoḥ) प्यायनानाम् (pyāyanānām)
locative प्यायने (pyāyane) प्यायनयोः (pyāyanayoḥ) प्यायनेषु (pyāyaneṣu)
vocative प्यायन (pyāyana) प्यायने (pyāyane) प्यायनानि (pyāyanāni)
प्यायना¹ (pyāyanā¹)
  • ¹Vedic

References