प्यायित

Sanskrit

Alternative scripts

Etymology

From the root प्यै (pyai) +‎ -इत (-ita).

Pronunciation

Adjective

प्यायित • (pyāyita) stem

  1. fat, grown fat
  2. increased
  3. strengthened, refreshed

Declension

Masculine a-stem declension of प्यायित
singular dual plural
nominative प्यायितः (pyāyitaḥ) प्यायितौ (pyāyitau)
प्यायिता¹ (pyāyitā¹)
प्यायिताः (pyāyitāḥ)
प्यायितासः¹ (pyāyitāsaḥ¹)
accusative प्यायितम् (pyāyitam) प्यायितौ (pyāyitau)
प्यायिता¹ (pyāyitā¹)
प्यायितान् (pyāyitān)
instrumental प्यायितेन (pyāyitena) प्यायिताभ्याम् (pyāyitābhyām) प्यायितैः (pyāyitaiḥ)
प्यायितेभिः¹ (pyāyitebhiḥ¹)
dative प्यायिताय (pyāyitāya) प्यायिताभ्याम् (pyāyitābhyām) प्यायितेभ्यः (pyāyitebhyaḥ)
ablative प्यायितात् (pyāyitāt) प्यायिताभ्याम् (pyāyitābhyām) प्यायितेभ्यः (pyāyitebhyaḥ)
genitive प्यायितस्य (pyāyitasya) प्यायितयोः (pyāyitayoḥ) प्यायितानाम् (pyāyitānām)
locative प्यायिते (pyāyite) प्यायितयोः (pyāyitayoḥ) प्यायितेषु (pyāyiteṣu)
vocative प्यायित (pyāyita) प्यायितौ (pyāyitau)
प्यायिता¹ (pyāyitā¹)
प्यायिताः (pyāyitāḥ)
प्यायितासः¹ (pyāyitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्यायिता
singular dual plural
nominative प्यायिता (pyāyitā) प्यायिते (pyāyite) प्यायिताः (pyāyitāḥ)
accusative प्यायिताम् (pyāyitām) प्यायिते (pyāyite) प्यायिताः (pyāyitāḥ)
instrumental प्यायितया (pyāyitayā)
प्यायिता¹ (pyāyitā¹)
प्यायिताभ्याम् (pyāyitābhyām) प्यायिताभिः (pyāyitābhiḥ)
dative प्यायितायै (pyāyitāyai) प्यायिताभ्याम् (pyāyitābhyām) प्यायिताभ्यः (pyāyitābhyaḥ)
ablative प्यायितायाः (pyāyitāyāḥ)
प्यायितायै² (pyāyitāyai²)
प्यायिताभ्याम् (pyāyitābhyām) प्यायिताभ्यः (pyāyitābhyaḥ)
genitive प्यायितायाः (pyāyitāyāḥ)
प्यायितायै² (pyāyitāyai²)
प्यायितयोः (pyāyitayoḥ) प्यायितानाम् (pyāyitānām)
locative प्यायितायाम् (pyāyitāyām) प्यायितयोः (pyāyitayoḥ) प्यायितासु (pyāyitāsu)
vocative प्यायिते (pyāyite) प्यायिते (pyāyite) प्यायिताः (pyāyitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्यायित
singular dual plural
nominative प्यायितम् (pyāyitam) प्यायिते (pyāyite) प्यायितानि (pyāyitāni)
प्यायिता¹ (pyāyitā¹)
accusative प्यायितम् (pyāyitam) प्यायिते (pyāyite) प्यायितानि (pyāyitāni)
प्यायिता¹ (pyāyitā¹)
instrumental प्यायितेन (pyāyitena) प्यायिताभ्याम् (pyāyitābhyām) प्यायितैः (pyāyitaiḥ)
प्यायितेभिः¹ (pyāyitebhiḥ¹)
dative प्यायिताय (pyāyitāya) प्यायिताभ्याम् (pyāyitābhyām) प्यायितेभ्यः (pyāyitebhyaḥ)
ablative प्यायितात् (pyāyitāt) प्यायिताभ्याम् (pyāyitābhyām) प्यायितेभ्यः (pyāyitebhyaḥ)
genitive प्यायितस्य (pyāyitasya) प्यायितयोः (pyāyitayoḥ) प्यायितानाम् (pyāyitānām)
locative प्यायिते (pyāyite) प्यायितयोः (pyāyitayoḥ) प्यायितेषु (pyāyiteṣu)
vocative प्यायित (pyāyita) प्यायिते (pyāyite) प्यायितानि (pyāyitāni)
प्यायिता¹ (pyāyitā¹)
  • ¹Vedic

References