प्रगामन्

Sanskrit

Alternative scripts

Etymology

From प्र- (pra-) + a lost noun *गामन् (*gāman), from Proto-Indo-Iranian *gáHma, from Proto-Indo-European *gʷéh₂-mn̥ ~ *gʷh₂-mén-s, from *gʷeh₂- (to step) (whence also जिगाति (jigāti)) + *-mn̥; this is equivalent to the root गा () +‎ -मन् (-man).

Noun

प्रगामन् • (pragāmann

  1. step, gait

Declension

Neuter an-stem declension of प्रगामन्
singular dual plural
nominative प्रगाम (pragā́ma) प्रगाम्णी (pragā́mṇī)
प्रगामणी (pragā́maṇī)
प्रगामाणि (pragā́māṇi)
प्रगाम¹ (pragā́ma¹)
प्रगामा¹ (pragā́mā¹)
accusative प्रगाम (pragā́ma) प्रगाम्णी (pragā́mṇī)
प्रगामणी (pragā́maṇī)
प्रगामाणि (pragā́māṇi)
प्रगाम¹ (pragā́ma¹)
प्रगामा¹ (pragā́mā¹)
instrumental प्रगाम्णा (pragā́mṇā) प्रगामभ्याम् (pragā́mabhyām) प्रगामभिः (pragā́mabhiḥ)
dative प्रगाम्णे (pragā́mṇe) प्रगामभ्याम् (pragā́mabhyām) प्रगामभ्यः (pragā́mabhyaḥ)
ablative प्रगाम्णः (pragā́mṇaḥ) प्रगामभ्याम् (pragā́mabhyām) प्रगामभ्यः (pragā́mabhyaḥ)
genitive प्रगाम्णः (pragā́mṇaḥ) प्रगाम्णोः (pragā́mṇoḥ) प्रगाम्णाम् (pragā́mṇām)
locative प्रगाम्णि (pragā́mṇi)
प्रगामणि (pragā́maṇi)
प्रगामन्¹ (pragā́man¹)
प्रगाम्णोः (pragā́mṇoḥ) प्रगामसु (pragā́masu)
vocative प्रगामन् (prágāman)
प्रगाम (prágāma)
प्रगाम्णी (prágāmṇī)
प्रगामणी (prágāmaṇī)
प्रगामाणि (prágāmāṇi)
प्रगाम¹ (prágāma¹)
प्रगामा¹ (prágāmā¹)
  • ¹Vedic

References