प्रज्ञान

Sanskrit

Etymology

From प्र- (pra-) + ज्ञान (jñāna).

Pronunciation

Noun

प्रज्ञान • (prajñā́na) stemn

  1. knowledge, wisdom, intelligence, discrimination
  2. a distinctive mark, token of recognition, any mark or sign or characteristic

Declension

Neuter a-stem declension of प्रज्ञान
singular dual plural
nominative प्रज्ञानम् (prajñā́nam) प्रज्ञाने (prajñā́ne) प्रज्ञानानि (prajñā́nāni)
प्रज्ञाना¹ (prajñā́nā¹)
accusative प्रज्ञानम् (prajñā́nam) प्रज्ञाने (prajñā́ne) प्रज्ञानानि (prajñā́nāni)
प्रज्ञाना¹ (prajñā́nā¹)
instrumental प्रज्ञानेन (prajñā́nena) प्रज्ञानाभ्याम् (prajñā́nābhyām) प्रज्ञानैः (prajñā́naiḥ)
प्रज्ञानेभिः¹ (prajñā́nebhiḥ¹)
dative प्रज्ञानाय (prajñā́nāya) प्रज्ञानाभ्याम् (prajñā́nābhyām) प्रज्ञानेभ्यः (prajñā́nebhyaḥ)
ablative प्रज्ञानात् (prajñā́nāt) प्रज्ञानाभ्याम् (prajñā́nābhyām) प्रज्ञानेभ्यः (prajñā́nebhyaḥ)
genitive प्रज्ञानस्य (prajñā́nasya) प्रज्ञानयोः (prajñā́nayoḥ) प्रज्ञानानाम् (prajñā́nānām)
locative प्रज्ञाने (prajñā́ne) प्रज्ञानयोः (prajñā́nayoḥ) प्रज्ञानेषु (prajñā́neṣu)
vocative प्रज्ञान (prájñāna) प्रज्ञाने (prájñāne) प्रज्ञानानि (prájñānāni)
प्रज्ञाना¹ (prájñānā¹)
  • ¹Vedic