प्रताडित

Sanskrit

Alternative scripts

Etymology

From प्र- (pra-) +‎ ताडित (tāḍita).

Pronunciation

Adjective

प्रताडित • (pratāḍita) stem

  1. hurt, pained, abused, oppressed, tortured, mistreated
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.89.51:
      द्वारेण चक्रानुपथेन तत्तमः परं परं ज्योतिरनन्तपारम् ।
      समश्न‍ुवानं प्रसमीक्ष्य फाल्गुनः प्रताडिताक्षो पिदधेऽक्षिणी उभे ॥
      Following the Sudarśana disc, the chariot went beyond the darkness and reached the endless spiritual light of the all pervasive brahmajyoti. As Arjuna beheld this glaring effulgence, he was pained in the eyes, and so he shut them.
    • 2001, Harihara Śarmā Aryāla, झषमहिषी [jhaṣamahiṣī]‎[1], →LCCN, page 16:
      वनवासिनः सर्वेऽपि पशवः पक्षिणश्च मनुष्येण प्रताडिताः सन्ति, इत्यतो मम पक्षधरः कोऽपि न मेलिष्यति
      vanavāsinaḥ sarveʼpi paśavaḥ pakṣiṇaśca manuṣyeṇa pratāḍitāḥ santi, ityato mama pakṣadharaḥ koʼpi na meliṣyati
      All forest-dwellers like animals and birds are oppressed by the human, for this, I will not find any supporter of mine.

Declension

Masculine a-stem declension of प्रताडित
singular dual plural
nominative प्रताडितः (pratāḍitaḥ) प्रताडितौ (pratāḍitau)
प्रताडिता¹ (pratāḍitā¹)
प्रताडिताः (pratāḍitāḥ)
प्रताडितासः¹ (pratāḍitāsaḥ¹)
accusative प्रताडितम् (pratāḍitam) प्रताडितौ (pratāḍitau)
प्रताडिता¹ (pratāḍitā¹)
प्रताडितान् (pratāḍitān)
instrumental प्रताडितेन (pratāḍitena) प्रताडिताभ्याम् (pratāḍitābhyām) प्रताडितैः (pratāḍitaiḥ)
प्रताडितेभिः¹ (pratāḍitebhiḥ¹)
dative प्रताडिताय (pratāḍitāya) प्रताडिताभ्याम् (pratāḍitābhyām) प्रताडितेभ्यः (pratāḍitebhyaḥ)
ablative प्रताडितात् (pratāḍitāt) प्रताडिताभ्याम् (pratāḍitābhyām) प्रताडितेभ्यः (pratāḍitebhyaḥ)
genitive प्रताडितस्य (pratāḍitasya) प्रताडितयोः (pratāḍitayoḥ) प्रताडितानाम् (pratāḍitānām)
locative प्रताडिते (pratāḍite) प्रताडितयोः (pratāḍitayoḥ) प्रताडितेषु (pratāḍiteṣu)
vocative प्रताडित (pratāḍita) प्रताडितौ (pratāḍitau)
प्रताडिता¹ (pratāḍitā¹)
प्रताडिताः (pratāḍitāḥ)
प्रताडितासः¹ (pratāḍitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्रताडिता
singular dual plural
nominative प्रताडिता (pratāḍitā) प्रताडिते (pratāḍite) प्रताडिताः (pratāḍitāḥ)
accusative प्रताडिताम् (pratāḍitām) प्रताडिते (pratāḍite) प्रताडिताः (pratāḍitāḥ)
instrumental प्रताडितया (pratāḍitayā)
प्रताडिता¹ (pratāḍitā¹)
प्रताडिताभ्याम् (pratāḍitābhyām) प्रताडिताभिः (pratāḍitābhiḥ)
dative प्रताडितायै (pratāḍitāyai) प्रताडिताभ्याम् (pratāḍitābhyām) प्रताडिताभ्यः (pratāḍitābhyaḥ)
ablative प्रताडितायाः (pratāḍitāyāḥ)
प्रताडितायै² (pratāḍitāyai²)
प्रताडिताभ्याम् (pratāḍitābhyām) प्रताडिताभ्यः (pratāḍitābhyaḥ)
genitive प्रताडितायाः (pratāḍitāyāḥ)
प्रताडितायै² (pratāḍitāyai²)
प्रताडितयोः (pratāḍitayoḥ) प्रताडितानाम् (pratāḍitānām)
locative प्रताडितायाम् (pratāḍitāyām) प्रताडितयोः (pratāḍitayoḥ) प्रताडितासु (pratāḍitāsu)
vocative प्रताडिते (pratāḍite) प्रताडिते (pratāḍite) प्रताडिताः (pratāḍitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रताडित
singular dual plural
nominative प्रताडितम् (pratāḍitam) प्रताडिते (pratāḍite) प्रताडितानि (pratāḍitāni)
प्रताडिता¹ (pratāḍitā¹)
accusative प्रताडितम् (pratāḍitam) प्रताडिते (pratāḍite) प्रताडितानि (pratāḍitāni)
प्रताडिता¹ (pratāḍitā¹)
instrumental प्रताडितेन (pratāḍitena) प्रताडिताभ्याम् (pratāḍitābhyām) प्रताडितैः (pratāḍitaiḥ)
प्रताडितेभिः¹ (pratāḍitebhiḥ¹)
dative प्रताडिताय (pratāḍitāya) प्रताडिताभ्याम् (pratāḍitābhyām) प्रताडितेभ्यः (pratāḍitebhyaḥ)
ablative प्रताडितात् (pratāḍitāt) प्रताडिताभ्याम् (pratāḍitābhyām) प्रताडितेभ्यः (pratāḍitebhyaḥ)
genitive प्रताडितस्य (pratāḍitasya) प्रताडितयोः (pratāḍitayoḥ) प्रताडितानाम् (pratāḍitānām)
locative प्रताडिते (pratāḍite) प्रताडितयोः (pratāḍitayoḥ) प्रताडितेषु (pratāḍiteṣu)
vocative प्रताडित (pratāḍita) प्रताडिते (pratāḍite) प्रताडितानि (pratāḍitāni)
प्रताडिता¹ (pratāḍitā¹)
  • ¹Vedic

Declension

  • Hindi: प्रताड़ित (pratāṛit)