प्रतीक्ष

Sanskrit

Alternative scripts

Etymology

From प्रति (prati) +‎ ईक्ष् (īkṣ).

Pronunciation

Adjective

प्रतीक्ष • (pratīkṣa)

  1. looking backward
  2. looking forward to
  3. expectant of

Declension

Masculine a-stem declension of प्रतीक्ष
singular dual plural
nominative प्रतीक्षः (pratīkṣaḥ) प्रतीक्षौ (pratīkṣau)
प्रतीक्षा¹ (pratīkṣā¹)
प्रतीक्षाः (pratīkṣāḥ)
प्रतीक्षासः¹ (pratīkṣāsaḥ¹)
accusative प्रतीक्षम् (pratīkṣam) प्रतीक्षौ (pratīkṣau)
प्रतीक्षा¹ (pratīkṣā¹)
प्रतीक्षान् (pratīkṣān)
instrumental प्रतीक्षेण (pratīkṣeṇa) प्रतीक्षाभ्याम् (pratīkṣābhyām) प्रतीक्षैः (pratīkṣaiḥ)
प्रतीक्षेभिः¹ (pratīkṣebhiḥ¹)
dative प्रतीक्षाय (pratīkṣāya) प्रतीक्षाभ्याम् (pratīkṣābhyām) प्रतीक्षेभ्यः (pratīkṣebhyaḥ)
ablative प्रतीक्षात् (pratīkṣāt) प्रतीक्षाभ्याम् (pratīkṣābhyām) प्रतीक्षेभ्यः (pratīkṣebhyaḥ)
genitive प्रतीक्षस्य (pratīkṣasya) प्रतीक्षयोः (pratīkṣayoḥ) प्रतीक्षाणाम् (pratīkṣāṇām)
locative प्रतीक्षे (pratīkṣe) प्रतीक्षयोः (pratīkṣayoḥ) प्रतीक्षेषु (pratīkṣeṣu)
vocative प्रतीक्ष (pratīkṣa) प्रतीक्षौ (pratīkṣau)
प्रतीक्षा¹ (pratīkṣā¹)
प्रतीक्षाः (pratīkṣāḥ)
प्रतीक्षासः¹ (pratīkṣāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्रतीक्षा
singular dual plural
nominative प्रतीक्षा (pratīkṣā) प्रतीक्षे (pratīkṣe) प्रतीक्षाः (pratīkṣāḥ)
accusative प्रतीक्षाम् (pratīkṣām) प्रतीक्षे (pratīkṣe) प्रतीक्षाः (pratīkṣāḥ)
instrumental प्रतीक्षया (pratīkṣayā)
प्रतीक्षा¹ (pratīkṣā¹)
प्रतीक्षाभ्याम् (pratīkṣābhyām) प्रतीक्षाभिः (pratīkṣābhiḥ)
dative प्रतीक्षायै (pratīkṣāyai) प्रतीक्षाभ्याम् (pratīkṣābhyām) प्रतीक्षाभ्यः (pratīkṣābhyaḥ)
ablative प्रतीक्षायाः (pratīkṣāyāḥ)
प्रतीक्षायै² (pratīkṣāyai²)
प्रतीक्षाभ्याम् (pratīkṣābhyām) प्रतीक्षाभ्यः (pratīkṣābhyaḥ)
genitive प्रतीक्षायाः (pratīkṣāyāḥ)
प्रतीक्षायै² (pratīkṣāyai²)
प्रतीक्षयोः (pratīkṣayoḥ) प्रतीक्षाणाम् (pratīkṣāṇām)
locative प्रतीक्षायाम् (pratīkṣāyām) प्रतीक्षयोः (pratīkṣayoḥ) प्रतीक्षासु (pratīkṣāsu)
vocative प्रतीक्षे (pratīkṣe) प्रतीक्षे (pratīkṣe) प्रतीक्षाः (pratīkṣāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रतीक्ष
singular dual plural
nominative प्रतीक्षम् (pratīkṣam) प्रतीक्षे (pratīkṣe) प्रतीक्षाणि (pratīkṣāṇi)
प्रतीक्षा¹ (pratīkṣā¹)
accusative प्रतीक्षम् (pratīkṣam) प्रतीक्षे (pratīkṣe) प्रतीक्षाणि (pratīkṣāṇi)
प्रतीक्षा¹ (pratīkṣā¹)
instrumental प्रतीक्षेण (pratīkṣeṇa) प्रतीक्षाभ्याम् (pratīkṣābhyām) प्रतीक्षैः (pratīkṣaiḥ)
प्रतीक्षेभिः¹ (pratīkṣebhiḥ¹)
dative प्रतीक्षाय (pratīkṣāya) प्रतीक्षाभ्याम् (pratīkṣābhyām) प्रतीक्षेभ्यः (pratīkṣebhyaḥ)
ablative प्रतीक्षात् (pratīkṣāt) प्रतीक्षाभ्याम् (pratīkṣābhyām) प्रतीक्षेभ्यः (pratīkṣebhyaḥ)
genitive प्रतीक्षस्य (pratīkṣasya) प्रतीक्षयोः (pratīkṣayoḥ) प्रतीक्षाणाम् (pratīkṣāṇām)
locative प्रतीक्षे (pratīkṣe) प्रतीक्षयोः (pratīkṣayoḥ) प्रतीक्षेषु (pratīkṣeṣu)
vocative प्रतीक्ष (pratīkṣa) प्रतीक्षे (pratīkṣe) प्रतीक्षाणि (pratīkṣāṇi)
प्रतीक्षा¹ (pratīkṣā¹)
  • ¹Vedic

References