प्रतीक्षण

Sanskrit

Alternative scripts

Etymology

From प्रति (prati) +‎ ईक्ष् (īkṣ).

Pronunciation

Noun

प्रतीक्षण • (pratīkṣaṇa) stemn

  1. looking, considering, regard, attention
  2. observance, fulfilment

Declension

Neuter a-stem declension of प्रतीक्षण
singular dual plural
nominative प्रतीक्षणम् (pratīkṣaṇam) प्रतीक्षणे (pratīkṣaṇe) प्रतीक्षणानि (pratīkṣaṇāni)
प्रतीक्षणा¹ (pratīkṣaṇā¹)
accusative प्रतीक्षणम् (pratīkṣaṇam) प्रतीक्षणे (pratīkṣaṇe) प्रतीक्षणानि (pratīkṣaṇāni)
प्रतीक्षणा¹ (pratīkṣaṇā¹)
instrumental प्रतीक्षणेन (pratīkṣaṇena) प्रतीक्षणाभ्याम् (pratīkṣaṇābhyām) प्रतीक्षणैः (pratīkṣaṇaiḥ)
प्रतीक्षणेभिः¹ (pratīkṣaṇebhiḥ¹)
dative प्रतीक्षणाय (pratīkṣaṇāya) प्रतीक्षणाभ्याम् (pratīkṣaṇābhyām) प्रतीक्षणेभ्यः (pratīkṣaṇebhyaḥ)
ablative प्रतीक्षणात् (pratīkṣaṇāt) प्रतीक्षणाभ्याम् (pratīkṣaṇābhyām) प्रतीक्षणेभ्यः (pratīkṣaṇebhyaḥ)
genitive प्रतीक्षणस्य (pratīkṣaṇasya) प्रतीक्षणयोः (pratīkṣaṇayoḥ) प्रतीक्षणानाम् (pratīkṣaṇānām)
locative प्रतीक्षणे (pratīkṣaṇe) प्रतीक्षणयोः (pratīkṣaṇayoḥ) प्रतीक्षणेषु (pratīkṣaṇeṣu)
vocative प्रतीक्षण (pratīkṣaṇa) प्रतीक्षणे (pratīkṣaṇe) प्रतीक्षणानि (pratīkṣaṇāni)
प्रतीक्षणा¹ (pratīkṣaṇā¹)
  • ¹Vedic

References