प्रव्रज्य

Sanskrit

Alternative forms

Etymology

प्र- (pra-) +‎ व्रज् (vraj) +‎ -य (-ya)

Pronunciation

Noun

प्रव्रज्य • (pravrajya) stemn

  1. going abroad, migration (MBh.)
  2. going forth from home (first rite of a layman wishing to become a Buddhist monk) (MWB. 77)
  3. roaming, wandering about (especially as a religious mendicant, in a dress not authorized by the Veda) (Mn., MBh., Kāv., etc.)
  4. the order of a religious mendicant (MBh., Var.)

Declension

Neuter a-stem declension of प्रव्रज्य
singular dual plural
nominative प्रव्रज्यम् (pravrajyam) प्रव्रज्ये (pravrajye) प्रव्रज्यानि (pravrajyāni)
प्रव्रज्या¹ (pravrajyā¹)
accusative प्रव्रज्यम् (pravrajyam) प्रव्रज्ये (pravrajye) प्रव्रज्यानि (pravrajyāni)
प्रव्रज्या¹ (pravrajyā¹)
instrumental प्रव्रज्येन (pravrajyena) प्रव्रज्याभ्याम् (pravrajyābhyām) प्रव्रज्यैः (pravrajyaiḥ)
प्रव्रज्येभिः¹ (pravrajyebhiḥ¹)
dative प्रव्रज्याय (pravrajyāya) प्रव्रज्याभ्याम् (pravrajyābhyām) प्रव्रज्येभ्यः (pravrajyebhyaḥ)
ablative प्रव्रज्यात् (pravrajyāt) प्रव्रज्याभ्याम् (pravrajyābhyām) प्रव्रज्येभ्यः (pravrajyebhyaḥ)
genitive प्रव्रज्यस्य (pravrajyasya) प्रव्रज्ययोः (pravrajyayoḥ) प्रव्रज्यानाम् (pravrajyānām)
locative प्रव्रज्ये (pravrajye) प्रव्रज्ययोः (pravrajyayoḥ) प्रव्रज्येषु (pravrajyeṣu)
vocative प्रव्रज्य (pravrajya) प्रव्रज्ये (pravrajye) प्रव्रज्यानि (pravrajyāni)
प्रव्रज्या¹ (pravrajyā¹)
  • ¹Vedic

References