प्रशान्त

Sanskrit

Alternative scripts

Etymology

Compound of प्र- (pra-, pro-) +‎ शान्त (śāntá, calm)

Pronunciation

Adjective

प्रशान्त • (praśānta) stem

  1. calm

Declension

Masculine a-stem declension of प्रशान्त
singular dual plural
nominative प्रशान्तः (praśāntáḥ) प्रशान्तौ (praśāntaú)
प्रशान्ता¹ (praśāntā́¹)
प्रशान्ताः (praśāntā́ḥ)
प्रशान्तासः¹ (praśāntā́saḥ¹)
accusative प्रशान्तम् (praśāntám) प्रशान्तौ (praśāntaú)
प्रशान्ता¹ (praśāntā́¹)
प्रशान्तान् (praśāntā́n)
instrumental प्रशान्तेन (praśānténa) प्रशान्ताभ्याम् (praśāntā́bhyām) प्रशान्तैः (praśāntaíḥ)
प्रशान्तेभिः¹ (praśāntébhiḥ¹)
dative प्रशान्ताय (praśāntā́ya) प्रशान्ताभ्याम् (praśāntā́bhyām) प्रशान्तेभ्यः (praśāntébhyaḥ)
ablative प्रशान्तात् (praśāntā́t) प्रशान्ताभ्याम् (praśāntā́bhyām) प्रशान्तेभ्यः (praśāntébhyaḥ)
genitive प्रशान्तस्य (praśāntásya) प्रशान्तयोः (praśāntáyoḥ) प्रशान्तानाम् (praśāntā́nām)
locative प्रशान्ते (praśānté) प्रशान्तयोः (praśāntáyoḥ) प्रशान्तेषु (praśāntéṣu)
vocative प्रशान्त (práśānta) प्रशान्तौ (práśāntau)
प्रशान्ता¹ (práśāntā¹)
प्रशान्ताः (práśāntāḥ)
प्रशान्तासः¹ (práśāntāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्रशान्ता
singular dual plural
nominative प्रशान्ता (praśāntā́) प्रशान्ते (praśānté) प्रशान्ताः (praśāntā́ḥ)
accusative प्रशान्ताम् (praśāntā́m) प्रशान्ते (praśānté) प्रशान्ताः (praśāntā́ḥ)
instrumental प्रशान्तया (praśāntáyā)
प्रशान्ता¹ (praśāntā́¹)
प्रशान्ताभ्याम् (praśāntā́bhyām) प्रशान्ताभिः (praśāntā́bhiḥ)
dative प्रशान्तायै (praśāntā́yai) प्रशान्ताभ्याम् (praśāntā́bhyām) प्रशान्ताभ्यः (praśāntā́bhyaḥ)
ablative प्रशान्तायाः (praśāntā́yāḥ)
प्रशान्तायै² (praśāntā́yai²)
प्रशान्ताभ्याम् (praśāntā́bhyām) प्रशान्ताभ्यः (praśāntā́bhyaḥ)
genitive प्रशान्तायाः (praśāntā́yāḥ)
प्रशान्तायै² (praśāntā́yai²)
प्रशान्तयोः (praśāntáyoḥ) प्रशान्तानाम् (praśāntā́nām)
locative प्रशान्तायाम् (praśāntā́yām) प्रशान्तयोः (praśāntáyoḥ) प्रशान्तासु (praśāntā́su)
vocative प्रशान्ते (práśānte) प्रशान्ते (práśānte) प्रशान्ताः (práśāntāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रशान्त
singular dual plural
nominative प्रशान्तम् (praśāntám) प्रशान्ते (praśānté) प्रशान्तानि (praśāntā́ni)
प्रशान्ता¹ (praśāntā́¹)
accusative प्रशान्तम् (praśāntám) प्रशान्ते (praśānté) प्रशान्तानि (praśāntā́ni)
प्रशान्ता¹ (praśāntā́¹)
instrumental प्रशान्तेन (praśānténa) प्रशान्ताभ्याम् (praśāntā́bhyām) प्रशान्तैः (praśāntaíḥ)
प्रशान्तेभिः¹ (praśāntébhiḥ¹)
dative प्रशान्ताय (praśāntā́ya) प्रशान्ताभ्याम् (praśāntā́bhyām) प्रशान्तेभ्यः (praśāntébhyaḥ)
ablative प्रशान्तात् (praśāntā́t) प्रशान्ताभ्याम् (praśāntā́bhyām) प्रशान्तेभ्यः (praśāntébhyaḥ)
genitive प्रशान्तस्य (praśāntásya) प्रशान्तयोः (praśāntáyoḥ) प्रशान्तानाम् (praśāntā́nām)
locative प्रशान्ते (praśānté) प्रशान्तयोः (praśāntáyoḥ) प्रशान्तेषु (praśāntéṣu)
vocative प्रशान्त (práśānta) प्रशान्ते (práśānte) प्रशान्तानि (práśāntāni)
प्रशान्ता¹ (práśāntā¹)
  • ¹Vedic