प्रसिद्ध

Hindi

Etymology

Learned borrowing from Sanskrit प्रसिद्ध (prasiddha).

Pronunciation

  • (Delhi) IPA(key): /pɾə.sɪd̪d̪ʱ/, [pɾɐ.sɪd̪(ː)ʱ]

Adjective

प्रसिद्ध • (prasiddh) (indeclinable, Urdu spelling پرسدهہ)

  1. renowned, famous, well-known
    Synonyms: नामी (nāmī), विख्यात (vikhyāt), मशहूर (maśhūr)
    जीवन के किसी क्षेत्र में प्रसिद्ध होना चाहिए।
    jīvan ke kisī kṣetra mẽ prasiddh honā cāhie.
    You should become famous in some field of life.

Further reading

  • Hardev Bahri (22 September 2012 (last accessed)) Learners' Hindi-English Dictionary[1]

Sanskrit

Alternative scripts

Etymology

प्र- (pra-) +‎ सिद्ध (siddha)

Pronunciation

Adjective

प्रसिद्ध • (prasiddha)

  1. brought about, accomplished
  2. (of hair, etc.) arranged, adorned
  3. well-known, notorious, celebrated, famous

Declension

Masculine a-stem declension of प्रसिद्ध
singular dual plural
nominative प्रसिद्धः (prasiddhaḥ) प्रसिद्धौ (prasiddhau)
प्रसिद्धा¹ (prasiddhā¹)
प्रसिद्धाः (prasiddhāḥ)
प्रसिद्धासः¹ (prasiddhāsaḥ¹)
accusative प्रसिद्धम् (prasiddham) प्रसिद्धौ (prasiddhau)
प्रसिद्धा¹ (prasiddhā¹)
प्रसिद्धान् (prasiddhān)
instrumental प्रसिद्धेन (prasiddhena) प्रसिद्धाभ्याम् (prasiddhābhyām) प्रसिद्धैः (prasiddhaiḥ)
प्रसिद्धेभिः¹ (prasiddhebhiḥ¹)
dative प्रसिद्धाय (prasiddhāya) प्रसिद्धाभ्याम् (prasiddhābhyām) प्रसिद्धेभ्यः (prasiddhebhyaḥ)
ablative प्रसिद्धात् (prasiddhāt) प्रसिद्धाभ्याम् (prasiddhābhyām) प्रसिद्धेभ्यः (prasiddhebhyaḥ)
genitive प्रसिद्धस्य (prasiddhasya) प्रसिद्धयोः (prasiddhayoḥ) प्रसिद्धानाम् (prasiddhānām)
locative प्रसिद्धे (prasiddhe) प्रसिद्धयोः (prasiddhayoḥ) प्रसिद्धेषु (prasiddheṣu)
vocative प्रसिद्ध (prasiddha) प्रसिद्धौ (prasiddhau)
प्रसिद्धा¹ (prasiddhā¹)
प्रसिद्धाः (prasiddhāḥ)
प्रसिद्धासः¹ (prasiddhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्रसिद्धा
singular dual plural
nominative प्रसिद्धा (prasiddhā) प्रसिद्धे (prasiddhe) प्रसिद्धाः (prasiddhāḥ)
accusative प्रसिद्धाम् (prasiddhām) प्रसिद्धे (prasiddhe) प्रसिद्धाः (prasiddhāḥ)
instrumental प्रसिद्धया (prasiddhayā)
प्रसिद्धा¹ (prasiddhā¹)
प्रसिद्धाभ्याम् (prasiddhābhyām) प्रसिद्धाभिः (prasiddhābhiḥ)
dative प्रसिद्धायै (prasiddhāyai) प्रसिद्धाभ्याम् (prasiddhābhyām) प्रसिद्धाभ्यः (prasiddhābhyaḥ)
ablative प्रसिद्धायाः (prasiddhāyāḥ)
प्रसिद्धायै² (prasiddhāyai²)
प्रसिद्धाभ्याम् (prasiddhābhyām) प्रसिद्धाभ्यः (prasiddhābhyaḥ)
genitive प्रसिद्धायाः (prasiddhāyāḥ)
प्रसिद्धायै² (prasiddhāyai²)
प्रसिद्धयोः (prasiddhayoḥ) प्रसिद्धानाम् (prasiddhānām)
locative प्रसिद्धायाम् (prasiddhāyām) प्रसिद्धयोः (prasiddhayoḥ) प्रसिद्धासु (prasiddhāsu)
vocative प्रसिद्धे (prasiddhe) प्रसिद्धे (prasiddhe) प्रसिद्धाः (prasiddhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रसिद्ध
singular dual plural
nominative प्रसिद्धम् (prasiddham) प्रसिद्धे (prasiddhe) प्रसिद्धानि (prasiddhāni)
प्रसिद्धा¹ (prasiddhā¹)
accusative प्रसिद्धम् (prasiddham) प्रसिद्धे (prasiddhe) प्रसिद्धानि (prasiddhāni)
प्रसिद्धा¹ (prasiddhā¹)
instrumental प्रसिद्धेन (prasiddhena) प्रसिद्धाभ्याम् (prasiddhābhyām) प्रसिद्धैः (prasiddhaiḥ)
प्रसिद्धेभिः¹ (prasiddhebhiḥ¹)
dative प्रसिद्धाय (prasiddhāya) प्रसिद्धाभ्याम् (prasiddhābhyām) प्रसिद्धेभ्यः (prasiddhebhyaḥ)
ablative प्रसिद्धात् (prasiddhāt) प्रसिद्धाभ्याम् (prasiddhābhyām) प्रसिद्धेभ्यः (prasiddhebhyaḥ)
genitive प्रसिद्धस्य (prasiddhasya) प्रसिद्धयोः (prasiddhayoḥ) प्रसिद्धानाम् (prasiddhānām)
locative प्रसिद्धे (prasiddhe) प्रसिद्धयोः (prasiddhayoḥ) प्रसिद्धेषु (prasiddheṣu)
vocative प्रसिद्ध (prasiddha) प्रसिद्धे (prasiddhe) प्रसिद्धानि (prasiddhāni)
प्रसिद्धा¹ (prasiddhā¹)
  • ¹Vedic

Descendants

References