प्राञ्च्

Sanskrit

Alternative scripts

Etymology

प्र- (pra-) +‎ अञ्च् (añc, turned to, going towards)

Pronunciation

Adjective

प्राञ्च् • (prā́ñc) stem

  1. directed forwards, being in front
  2. eastern
  3. (in the plural) the people of the east
  4. previous, former

Declension

Masculine añc-stem declension of प्राञ्च्
singular dual plural
nominative प्राङ् (prā́ṅ) प्राञ्चौ (prā́ñcau)
प्राञ्चा¹ (prā́ñcā¹)
प्राञ्चः (prā́ñcaḥ)
accusative प्राञ्चम् (prā́ñcam) प्राञ्चौ (prā́ñcau)
प्राञ्चा¹ (prā́ñcā¹)
प्राचः (prā́caḥ)
instrumental प्राचा (prā́cā) प्राग्भ्याम् (prā́gbhyām) प्राग्भिः (prā́gbhiḥ)
dative प्राचे (prā́ce) प्राग्भ्याम् (prā́gbhyām) प्राग्भ्यः (prā́gbhyaḥ)
ablative प्राचः (prā́caḥ) प्राग्भ्याम् (prā́gbhyām) प्राग्भ्यः (prā́gbhyaḥ)
genitive प्राचः (prā́caḥ) प्राचोः (prā́coḥ) प्राचाम् (prā́cām)
locative प्राचि (prā́ci) प्राचोः (prā́coḥ) प्राक्षु (prā́kṣu)
vocative प्राङ् (prā́ṅ) प्राञ्चौ (prā́ñcau)
प्राञ्चा¹ (prā́ñcā¹)
प्राञ्चः (prā́ñcaḥ)
  • ¹Vedic
Feminine ī-stem declension of प्राची
singular dual plural
nominative प्राची (prā́cī) प्राच्यौ (prā́cyau)
प्राची¹ (prā́cī¹)
प्राच्यः (prā́cyaḥ)
प्राचीः¹ (prā́cīḥ¹)
accusative प्राचीम् (prā́cīm) प्राच्यौ (prā́cyau)
प्राची¹ (prā́cī¹)
प्राचीः (prā́cīḥ)
instrumental प्राच्या (prā́cyā) प्राचीभ्याम् (prā́cībhyām) प्राचीभिः (prā́cībhiḥ)
dative प्राच्यै (prā́cyai) प्राचीभ्याम् (prā́cībhyām) प्राचीभ्यः (prā́cībhyaḥ)
ablative प्राच्याः (prā́cyāḥ)
प्राच्यै² (prā́cyai²)
प्राचीभ्याम् (prā́cībhyām) प्राचीभ्यः (prā́cībhyaḥ)
genitive प्राच्याः (prā́cyāḥ)
प्राच्यै² (prā́cyai²)
प्राच्योः (prā́cyoḥ) प्राचीनाम् (prā́cīnām)
locative प्राच्याम् (prā́cyām) प्राच्योः (prā́cyoḥ) प्राचीषु (prā́cīṣu)
vocative प्राचि (prā́ci) प्राच्यौ (prā́cyau)
प्राची¹ (prā́cī¹)
प्राच्यः (prā́cyaḥ)
प्राचीः¹ (prā́cīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter añc-stem declension of प्राञ्च्
singular dual plural
nominative प्राक् (prā́k) प्राची (prā́cī) प्राञ्चि (prā́ñci)
accusative प्राक् (prā́k) प्राची (prā́cī) प्राञ्चि (prā́ñci)
instrumental प्राचा (prā́cā) प्राग्भ्याम् (prā́gbhyām) प्राग्भिः (prā́gbhiḥ)
dative प्राचे (prā́ce) प्राग्भ्याम् (prā́gbhyām) प्राग्भ्यः (prā́gbhyaḥ)
ablative प्राचः (prā́caḥ) प्राग्भ्याम् (prā́gbhyām) प्राग्भ्यः (prā́gbhyaḥ)
genitive प्राचः (prā́caḥ) प्राचोः (prā́coḥ) प्राचाम् (prā́cām)
locative प्राचि (prā́ci) प्राचोः (prā́coḥ) प्राक्षु (prā́kṣu)
vocative प्राक् (prā́k) प्राची (prā́cī) प्राञ्चि (prā́ñci)

Derived terms

References