प्रातःकाल

Hindi

Etymology

    Borrowed from Sanskrit प्रातःकाल (prātaḥkāla). By surface analysis, प्रातः (prātaḥ, morning) +‎ काल (kāl, time).

    Pronunciation

    • (Delhi) IPA(key): /pɾɑː.t̪ə(ɦ).kɑːl/, [pɾäː.t̪ɛ(ɦ).käːl]

    Noun

    प्रातःकाल • (prātaḥkālm

    1. morning, daybreak

    Declension

    Declension of प्रातःकाल (masc cons-stem)
    singular plural
    direct प्रातःकाल
    prātaḥkāl
    प्रातःकाल
    prātaḥkāl
    oblique प्रातःकाल
    prātaḥkāl
    प्रातःकालों
    prātaḥkālõ
    vocative प्रातःकाल
    prātaḥkāl
    प्रातःकालो
    prātaḥkālo

    Derived terms

    • प्रातःकालीन (prātaḥkālīn)

    Adverb

    प्रातःकाल • (prātaḥkāl)

    1. in the morning, at dawn

    References

    Sanskrit

    Alternative scripts

    Etymology

      From प्रातर् (prātar, in the morning) +‎ काल (kāla, time).

      Pronunciation

      Noun

      प्रातःकाल • (prātaḥkāla) stemm

      1. morning, daybreak

      Declension

      Masculine a-stem declension of प्रातःकाल
      singular dual plural
      nominative प्रातःकालः (prātaḥkālaḥ) प्रातःकालौ (prātaḥkālau)
      प्रातःकाला¹ (prātaḥkālā¹)
      प्रातःकालाः (prātaḥkālāḥ)
      प्रातःकालासः¹ (prātaḥkālāsaḥ¹)
      accusative प्रातःकालम् (prātaḥkālam) प्रातःकालौ (prātaḥkālau)
      प्रातःकाला¹ (prātaḥkālā¹)
      प्रातःकालान् (prātaḥkālān)
      instrumental प्रातःकालेन (prātaḥkālena) प्रातःकालाभ्याम् (prātaḥkālābhyām) प्रातःकालैः (prātaḥkālaiḥ)
      प्रातःकालेभिः¹ (prātaḥkālebhiḥ¹)
      dative प्रातःकालाय (prātaḥkālāya) प्रातःकालाभ्याम् (prātaḥkālābhyām) प्रातःकालेभ्यः (prātaḥkālebhyaḥ)
      ablative प्रातःकालात् (prātaḥkālāt) प्रातःकालाभ्याम् (prātaḥkālābhyām) प्रातःकालेभ्यः (prātaḥkālebhyaḥ)
      genitive प्रातःकालस्य (prātaḥkālasya) प्रातःकालयोः (prātaḥkālayoḥ) प्रातःकालानाम् (prātaḥkālānām)
      locative प्रातःकाले (prātaḥkāle) प्रातःकालयोः (prātaḥkālayoḥ) प्रातःकालेषु (prātaḥkāleṣu)
      vocative प्रातःकाल (prātaḥkāla) प्रातःकालौ (prātaḥkālau)
      प्रातःकाला¹ (prātaḥkālā¹)
      प्रातःकालाः (prātaḥkālāḥ)
      प्रातःकालासः¹ (prātaḥkālāsaḥ¹)
      • ¹Vedic