प्रारम्भ

Hindi

Pronunciation

  • (Delhi) IPA(key): /pɾɑː.ɾəmbʱ/, [pɾäː.ɾɐ̃mbʱ]

Noun

प्रारम्भ • (prārambhm

  1. alternative spelling of प्रारंभ (prārambh)

Declension

Declension of प्रारम्भ (masc cons-stem)
singular plural
direct प्रारम्भ
prārambh
प्रारम्भ
prārambh
oblique प्रारम्भ
prārambh
प्रारम्भों
prārambhõ
vocative प्रारम्भ
prārambh
प्रारम्भो
prārambho

Sanskrit

Alternative scripts

Etymology

From the root प्रारभ् (prārabh, to seize, begin).

Pronunciation

Noun

प्रारम्भ • (prārambha) stemm

  1. beginning
  2. commencement
  3. undertaking
  4. enterprise

Declension

Masculine a-stem declension of प्रारम्भ
singular dual plural
nominative प्रारम्भः (prārambhaḥ) प्रारम्भौ (prārambhau) प्रारम्भाः (prārambhāḥ)
accusative प्रारम्भम् (prārambham) प्रारम्भौ (prārambhau) प्रारम्भान् (prārambhān)
instrumental प्रारम्भेन (prārambhena) प्रारम्भाभ्याम् (prārambhābhyām) प्रारम्भैः (prārambhaiḥ)
dative प्रारम्भाय (prārambhāya) प्रारम्भाभ्याम् (prārambhābhyām) प्रारम्भेभ्यः (prārambhebhyaḥ)
ablative प्रारम्भात् (prārambhāt) प्रारम्भाभ्याम् (prārambhābhyām) प्रारम्भेभ्यः (prārambhebhyaḥ)
genitive प्रारम्भस्य (prārambhasya) प्रारम्भयोः (prārambhayoḥ) प्रारम्भानाम् (prārambhānām)
locative प्रारम्भे (prārambhe) प्रारम्भयोः (prārambhayoḥ) प्रारम्भेषु (prārambheṣu)
vocative प्रारम्भ (prārambha) प्रारम्भौ (prārambhau) प्रारम्भाः (prārambhāḥ)

Descendants

  • Telugu: ప్రారంభము (prārambhamu)

References