प्रावृष्
Sanskrit
Etymology
From Proto-Indo-Aryan *praHwŕ̥ṣ, from *pra- (“forth”) + Proto-Indo-European *h₁wr̥s-, zero-grade of *h₁wers- (“to rain”). Related to वर्ष (varṣa), वर्षा (varṣā).
Pronunciation
- (Vedic) IPA(key): /pɾɑː.ʋŕ̩ʂ/
- (Classical Sanskrit) IPA(key): /pɾɑː.ʋr̩ʂ/
Noun
प्रावृष् • (prāvṛ́ṣ) stem, f
- rainy season, monsoon, rains
- c. 1500 BCE – 1000 BCE, Ṛgveda 7.103.3:
- यद् ईम् एनाँ उशतो अभ्य् अवर्षीत् तृष्यावतः प्रावृष्य् आगतायाम्।
अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यम् उप वदन्तम् एति॥- yád īm enām̐ uśató abhy ávarṣīt tṛṣyā́vataḥ prāvṛ́ṣy ā́gatāyām.
akhkhalīkṛ́tyā pitáram ná putró anyó anyám úpa vádantam eti. - When at the coming of the rains the water has poured upon them as they yearned and thirsted,
One seeks another as he talks and greets him with cries of pleasure as a son his father.
- yád īm enām̐ uśató abhy ávarṣīt tṛṣyā́vataḥ prāvṛ́ṣy ā́gatāyām.
- यद् ईम् एनाँ उशतो अभ्य् अवर्षीत् तृष्यावतः प्रावृष्य् आगतायाम्।
Declension
Declension of प्रावृष्
| Singular | Dual | Plural | |
|---|---|---|---|
| Nominative | प्रावृष् (prāvṛṣ) | प्रावृषौ (prāvṛṣau) | प्रावृषः (prāvṛṣaḥ) |
| Vocative | प्रावृष् (prāvṛṣ) | प्रावृषौ (prāvṛṣau) | प्रावृषः (prāvṛṣaḥ) |
| Accusative | प्रावृषम् (prāvṛṣam) | प्रावृषौ (prāvṛṣau) | प्रावृषः (prāvṛṣaḥ) |
| Instrumental | प्रावृषा (prāvṛṣā) | प्रावृड्भ्याम् (prāvṛḍbhyām) | प्रावृड्भिः (prāvṛḍbhiḥ) |
| Dative | प्रावृषे (prāvṛṣe) | प्रावृड्भ्याम् (prāvṛḍbhyām) | प्रावृड्भ्यः (prāvṛḍbhyaḥ) |
| Ablative | प्रावृषः (prāvṛṣaḥ) | प्रावृड्भ्याम् (prāvṛḍbhyām) | प्रावृड्भ्यः (prāvṛḍbhyaḥ) |
| Genitive | प्रावृषः (prāvṛṣaḥ) | प्रावृषोः (prāvṛṣoḥ) | प्रावृषाम् (prāvṛṣām) |
| Locative | प्रावृषि (prāvṛṣi) | प्रावृषोः (prāvṛṣoḥ) | प्रावृट्सु (prāvṛṭsu) |