प्राह्ण

Sanskrit

Alternative scripts

Etymology

Karmadhāraya compound of प्र- (pra, fore-, pro-) +‎ अह्न (ahna, day).

Pronunciation

Noun

प्राह्ण • (prāhṇa) stemm

  1. prior part of the day; forenoon, morning
    Synonyms: see Thesaurus: प्रभात
    • :
      माम् केशवः गदया प्रातः अव्यात् गोविन्दः आसङ्गवम् आत्त-वेणुः नारायणः प्राह्णः उदात्त-शक्तिः मध्यम्-दिने विष्णुः अरीन्द्र-पाणिः
      Keshava covered me with his club in the morning, Govinda with his association, Narayana with his flute in his hand, Nārāyana with his elevated power in the afternoon, Vishnu with his hands of Arindra in the middle of the day.
      (please add an English translation of this quotation)

Declension

Masculine a-stem declension of प्राह्ण
singular dual plural
nominative प्राह्णः (prāhṇaḥ) प्राह्णौ (prāhṇau)
प्राह्णा¹ (prāhṇā¹)
प्राह्णाः (prāhṇāḥ)
प्राह्णासः¹ (prāhṇāsaḥ¹)
accusative प्राह्णम् (prāhṇam) प्राह्णौ (prāhṇau)
प्राह्णा¹ (prāhṇā¹)
प्राह्णान् (prāhṇān)
instrumental प्राह्णेन (prāhṇena) प्राह्णाभ्याम् (prāhṇābhyām) प्राह्णैः (prāhṇaiḥ)
प्राह्णेभिः¹ (prāhṇebhiḥ¹)
dative प्राह्णाय (prāhṇāya) प्राह्णाभ्याम् (prāhṇābhyām) प्राह्णेभ्यः (prāhṇebhyaḥ)
ablative प्राह्णात् (prāhṇāt) प्राह्णाभ्याम् (prāhṇābhyām) प्राह्णेभ्यः (prāhṇebhyaḥ)
genitive प्राह्णस्य (prāhṇasya) प्राह्णयोः (prāhṇayoḥ) प्राह्णानाम् (prāhṇānām)
locative प्राह्णे (prāhṇe) प्राह्णयोः (prāhṇayoḥ) प्राह्णेषु (prāhṇeṣu)
vocative प्राह्ण (prāhṇa) प्राह्णौ (prāhṇau)
प्राह्णा¹ (prāhṇā¹)
प्राह्णाः (prāhṇāḥ)
प्राह्णासः¹ (prāhṇāsaḥ¹)
  • ¹Vedic

References