प्रियङ्गु

Sanskrit

Noun

प्रियङ्गु • (priyáṅgu) stemm or f

  1. panic grass (Setaria italica)
  2. Chinese perfume plant (Aglaia odorata)
  3. Indian mustard (Brassica juncea, syn. Sinapis ramosa)
  4. long pepper (Piper longum)
  5. a medicinal plant and perfume (commonly called priyaṅgu and described in some places as a fragrant seed)
  6. a particular creeper (said to put forth blossoms at the touch of women)
  7. Italian millet (Setaria italica)

Declension

Masculine u-stem declension of प्रियङ्गु
singular dual plural
nominative प्रियङ्गुः (priyaṅguḥ) प्रियङ्गू (priyaṅgū) प्रियङ्गवः (priyaṅgavaḥ)
accusative प्रियङ्गुम् (priyaṅgum) प्रियङ्गू (priyaṅgū) प्रियङ्गून् (priyaṅgūn)
instrumental प्रियङ्गुणा (priyaṅguṇā) प्रियङ्गुभ्याम् (priyaṅgubhyām) प्रियङ्गुभिः (priyaṅgubhiḥ)
dative प्रियङ्गवे (priyaṅgave) प्रियङ्गुभ्याम् (priyaṅgubhyām) प्रियङ्गुभ्यः (priyaṅgubhyaḥ)
ablative प्रियङ्गोः (priyaṅgoḥ) प्रियङ्गुभ्याम् (priyaṅgubhyām) प्रियङ्गुभ्यः (priyaṅgubhyaḥ)
genitive प्रियङ्गोः (priyaṅgoḥ) प्रियङ्ग्वोः (priyaṅgvoḥ) प्रियङ्गूणाम् (priyaṅgūṇām)
locative प्रियङ्गौ (priyaṅgau) प्रियङ्ग्वोः (priyaṅgvoḥ) प्रियङ्गुषु (priyaṅguṣu)
vocative प्रियङ्गो (priyaṅgo) प्रियङ्गू (priyaṅgū) प्रियङ्गवः (priyaṅgavaḥ)
Feminine u-stem declension of प्रियङ्गु
singular dual plural
nominative प्रियङ्गुः (priyaṅguḥ) प्रियङ्गू (priyaṅgū) प्रियङ्गवः (priyaṅgavaḥ)
accusative प्रियङ्गुम् (priyaṅgum) प्रियङ्गू (priyaṅgū) प्रियङ्गूः (priyaṅgūḥ)
instrumental प्रियङ्ग्वा (priyaṅgvā) प्रियङ्गुभ्याम् (priyaṅgubhyām) प्रियङ्गुभिः (priyaṅgubhiḥ)
dative प्रियङ्ग्वै / प्रियङ्गवे (priyaṅgvai / priyaṅgave) प्रियङ्गुभ्याम् (priyaṅgubhyām) प्रियङ्गुभ्यः (priyaṅgubhyaḥ)
ablative प्रियङ्गुवाः/ प्रियङ्गोः (priyaṅguvāḥ/ priyaṅgoḥ) प्रियङ्गुभ्याम् (priyaṅgubhyām) प्रियङ्गुभ्यः (priyaṅgubhyaḥ)
genitive प्रियङ्गुवाः/ प्रियङ्गोः (priyaṅguvāḥ/ priyaṅgoḥ) प्रियङ्ग्वोः (priyaṅgvoḥ) प्रियङ्गूणाम् (priyaṅgūṇām)
locative प्रियङ्ग्वाम् / प्रियङ्गौ (priyaṅgvām / priyaṅgau) प्रियङ्ग्वोः (priyaṅgvoḥ) प्रियङ्गुषु (priyaṅguṣu)
vocative प्रियङ्गो (priyaṅgo) प्रियङ्गू (priyaṅgū) प्रियङ्गवः (priyaṅgavaḥ)

Noun

प्रियङ्गु • (priyáṅgu) stemn

  1. (probably) panic seed or mustard seed
  2. saffron

Declension

Neuter u-stem declension of प्रियङ्गु
singular dual plural
nominative प्रियङ्गु (priyaṅgu) प्रियङ्गुणी (priyaṅguṇī) प्रियङ्गूणि (priyaṅgūṇi)
accusative प्रियङ्गु (priyaṅgu) प्रियङ्गुणी (priyaṅguṇī) प्रियङ्गूणि (priyaṅgūṇi)
instrumental प्रियङ्गुणा (priyaṅguṇā) प्रियङ्गुभ्याम् (priyaṅgubhyām) प्रियङ्गुभिः (priyaṅgubhiḥ)
dative प्रियङ्गुणे (priyaṅguṇe) प्रियङ्गुभ्याम् (priyaṅgubhyām) प्रियङ्गुभ्यः (priyaṅgubhyaḥ)
ablative प्रियङ्गुणः (priyaṅguṇaḥ) प्रियङ्गुभ्याम् (priyaṅgubhyām) प्रियङ्गुभ्यः (priyaṅgubhyaḥ)
genitive प्रियङ्गुणः (priyaṅguṇaḥ) प्रियङ्गुणोः (priyaṅguṇoḥ) प्रियङ्गूणाम् (priyaṅgūṇām)
locative प्रियङ्गुणि (priyaṅguṇi) प्रियङ्गुणोः (priyaṅguṇoḥ) प्रियङ्गुषु (priyaṅguṣu)
vocative प्रियङ्गु (priyaṅgu) प्रियङ्गुणी (priyaṅguṇī) प्रियङ्गूणि (priyaṅgūṇi)

References