प्रुषित

Sanskrit

Alternative scripts

Etymology

From the root प्रुष् (pruṣ) +‎ -इत (-ita), from Proto-Indo-European *prews-.

Pronunciation

Adjective

प्रुषित • (pruṣitá) stem

  1. sprinkled, wetted
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.58.2:
      आ स्वमद्म॑ यु॒वमा॑नो अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति ।
      अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रदत् ॥
      ā́ svámádma yuvámāno ajárastṛṣvàviṣyánnataséṣu tiṣṭhati .
      átyo ná pṛṣṭhám pruṣitásya rocate divó ná sā́nu stanáyannacikradat .
      Never decaying, seizing his appropriate food, rapidly, eagerly through the dry wood he spreads.
      His back, as he is sprinkled, glistens like a horse: loud hath he roared and shouted like the heights of heaven?

Declension

Masculine a-stem declension of प्रुषित
singular dual plural
nominative प्रुषितः (pruṣitáḥ) प्रुषितौ (pruṣitaú)
प्रुषिता¹ (pruṣitā́¹)
प्रुषिताः (pruṣitā́ḥ)
प्रुषितासः¹ (pruṣitā́saḥ¹)
accusative प्रुषितम् (pruṣitám) प्रुषितौ (pruṣitaú)
प्रुषिता¹ (pruṣitā́¹)
प्रुषितान् (pruṣitā́n)
instrumental प्रुषितेन (pruṣiténa) प्रुषिताभ्याम् (pruṣitā́bhyām) प्रुषितैः (pruṣitaíḥ)
प्रुषितेभिः¹ (pruṣitébhiḥ¹)
dative प्रुषिताय (pruṣitā́ya) प्रुषिताभ्याम् (pruṣitā́bhyām) प्रुषितेभ्यः (pruṣitébhyaḥ)
ablative प्रुषितात् (pruṣitā́t) प्रुषिताभ्याम् (pruṣitā́bhyām) प्रुषितेभ्यः (pruṣitébhyaḥ)
genitive प्रुषितस्य (pruṣitásya) प्रुषितयोः (pruṣitáyoḥ) प्रुषितानाम् (pruṣitā́nām)
locative प्रुषिते (pruṣité) प्रुषितयोः (pruṣitáyoḥ) प्रुषितेषु (pruṣitéṣu)
vocative प्रुषित (prúṣita) प्रुषितौ (prúṣitau)
प्रुषिता¹ (prúṣitā¹)
प्रुषिताः (prúṣitāḥ)
प्रुषितासः¹ (prúṣitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्रुषिता
singular dual plural
nominative प्रुषिता (pruṣitā́) प्रुषिते (pruṣité) प्रुषिताः (pruṣitā́ḥ)
accusative प्रुषिताम् (pruṣitā́m) प्रुषिते (pruṣité) प्रुषिताः (pruṣitā́ḥ)
instrumental प्रुषितया (pruṣitáyā)
प्रुषिता¹ (pruṣitā́¹)
प्रुषिताभ्याम् (pruṣitā́bhyām) प्रुषिताभिः (pruṣitā́bhiḥ)
dative प्रुषितायै (pruṣitā́yai) प्रुषिताभ्याम् (pruṣitā́bhyām) प्रुषिताभ्यः (pruṣitā́bhyaḥ)
ablative प्रुषितायाः (pruṣitā́yāḥ)
प्रुषितायै² (pruṣitā́yai²)
प्रुषिताभ्याम् (pruṣitā́bhyām) प्रुषिताभ्यः (pruṣitā́bhyaḥ)
genitive प्रुषितायाः (pruṣitā́yāḥ)
प्रुषितायै² (pruṣitā́yai²)
प्रुषितयोः (pruṣitáyoḥ) प्रुषितानाम् (pruṣitā́nām)
locative प्रुषितायाम् (pruṣitā́yām) प्रुषितयोः (pruṣitáyoḥ) प्रुषितासु (pruṣitā́su)
vocative प्रुषिते (prúṣite) प्रुषिते (prúṣite) प्रुषिताः (prúṣitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रुषित
singular dual plural
nominative प्रुषितम् (pruṣitám) प्रुषिते (pruṣité) प्रुषितानि (pruṣitā́ni)
प्रुषिता¹ (pruṣitā́¹)
accusative प्रुषितम् (pruṣitám) प्रुषिते (pruṣité) प्रुषितानि (pruṣitā́ni)
प्रुषिता¹ (pruṣitā́¹)
instrumental प्रुषितेन (pruṣiténa) प्रुषिताभ्याम् (pruṣitā́bhyām) प्रुषितैः (pruṣitaíḥ)
प्रुषितेभिः¹ (pruṣitébhiḥ¹)
dative प्रुषिताय (pruṣitā́ya) प्रुषिताभ्याम् (pruṣitā́bhyām) प्रुषितेभ्यः (pruṣitébhyaḥ)
ablative प्रुषितात् (pruṣitā́t) प्रुषिताभ्याम् (pruṣitā́bhyām) प्रुषितेभ्यः (pruṣitébhyaḥ)
genitive प्रुषितस्य (pruṣitásya) प्रुषितयोः (pruṣitáyoḥ) प्रुषितानाम् (pruṣitā́nām)
locative प्रुषिते (pruṣité) प्रुषितयोः (pruṣitáyoḥ) प्रुषितेषु (pruṣitéṣu)
vocative प्रुषित (prúṣita) प्रुषिते (prúṣite) प्रुषितानि (prúṣitāni)
प्रुषिता¹ (prúṣitā¹)
  • ¹Vedic

References