प्रेषण

Sanskrit

Alternative forms

Etymology

From the root प्रेष् (preṣ) +‎ -अन (-ana).

Pronunciation

Noun

प्रेषण • (préṣaṇa) stemn

  1. the act of sending, exiling, banishing, charge, commission
  2. rendering a service

Declension

Neuter a-stem declension of प्रेषण
singular dual plural
nominative प्रेषणम् (préṣaṇam) प्रेषणे (préṣaṇe) प्रेषणानि (préṣaṇāni)
प्रेषणा¹ (préṣaṇā¹)
accusative प्रेषणम् (préṣaṇam) प्रेषणे (préṣaṇe) प्रेषणानि (préṣaṇāni)
प्रेषणा¹ (préṣaṇā¹)
instrumental प्रेषणेन (préṣaṇena) प्रेषणाभ्याम् (préṣaṇābhyām) प्रेषणैः (préṣaṇaiḥ)
प्रेषणेभिः¹ (préṣaṇebhiḥ¹)
dative प्रेषणाय (préṣaṇāya) प्रेषणाभ्याम् (préṣaṇābhyām) प्रेषणेभ्यः (préṣaṇebhyaḥ)
ablative प्रेषणात् (préṣaṇāt) प्रेषणाभ्याम् (préṣaṇābhyām) प्रेषणेभ्यः (préṣaṇebhyaḥ)
genitive प्रेषणस्य (préṣaṇasya) प्रेषणयोः (préṣaṇayoḥ) प्रेषणानाम् (préṣaṇānām)
locative प्रेषणे (préṣaṇe) प्रेषणयोः (préṣaṇayoḥ) प्रेषणेषु (préṣaṇeṣu)
vocative प्रेषण (préṣaṇa) प्रेषणे (préṣaṇe) प्रेषणानि (préṣaṇāni)
प्रेषणा¹ (préṣaṇā¹)
  • ¹Vedic

References