प्रोष्ठ

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

प्रोष्ठ • (proṣṭha) stemm

  1. a bench, stool

Declension

Masculine a-stem declension of प्रोष्ठ
singular dual plural
nominative प्रोष्ठः (proṣṭhaḥ) प्रोष्ठौ (proṣṭhau)
प्रोष्ठा¹ (proṣṭhā¹)
प्रोष्ठाः (proṣṭhāḥ)
प्रोष्ठासः¹ (proṣṭhāsaḥ¹)
accusative प्रोष्ठम् (proṣṭham) प्रोष्ठौ (proṣṭhau)
प्रोष्ठा¹ (proṣṭhā¹)
प्रोष्ठान् (proṣṭhān)
instrumental प्रोष्ठेन (proṣṭhena) प्रोष्ठाभ्याम् (proṣṭhābhyām) प्रोष्ठैः (proṣṭhaiḥ)
प्रोष्ठेभिः¹ (proṣṭhebhiḥ¹)
dative प्रोष्ठाय (proṣṭhāya) प्रोष्ठाभ्याम् (proṣṭhābhyām) प्रोष्ठेभ्यः (proṣṭhebhyaḥ)
ablative प्रोष्ठात् (proṣṭhāt) प्रोष्ठाभ्याम् (proṣṭhābhyām) प्रोष्ठेभ्यः (proṣṭhebhyaḥ)
genitive प्रोष्ठस्य (proṣṭhasya) प्रोष्ठयोः (proṣṭhayoḥ) प्रोष्ठानाम् (proṣṭhānām)
locative प्रोष्ठे (proṣṭhe) प्रोष्ठयोः (proṣṭhayoḥ) प्रोष्ठेषु (proṣṭheṣu)
vocative प्रोष्ठ (proṣṭha) प्रोष्ठौ (proṣṭhau)
प्रोष्ठा¹ (proṣṭhā¹)
प्रोष्ठाः (proṣṭhāḥ)
प्रोष्ठासः¹ (proṣṭhāsaḥ¹)
  • ¹Vedic

Descendants

  • Northwestern:
    • Punjabi:
      • Lahnda: پھوہڑ (phūhṛ), پھوہڑِی (phūhṛī)
  • Southern:
    • Dhivehi: ފުށި (fuṣi)
    • Sinhalese: පුටුව (puṭuwa)

References