प्सु

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

प्सु • (psu) stem?

  1. (at the end of a compound) aspect, appearance, form, shape; version, mode of application
    antár yád vaníno vām r̥tapsū hvāró ná śúcir yájate havíṣmān

Declension

Masculine u-stem declension of प्सु
singular dual plural
nominative प्सुः (psuḥ) प्सू (psū) प्सवः (psavaḥ)
accusative प्सुम् (psum) प्सू (psū) प्सून् (psūn)
instrumental प्सुना (psunā)
प्स्वा¹ (psvā¹)
प्सुभ्याम् (psubhyām) प्सुभिः (psubhiḥ)
dative प्सवे (psave) प्सुभ्याम् (psubhyām) प्सुभ्यः (psubhyaḥ)
ablative प्सोः (psoḥ) प्सुभ्याम् (psubhyām) प्सुभ्यः (psubhyaḥ)
genitive प्सोः (psoḥ) प्स्वोः (psvoḥ) प्सूनाम् (psūnām)
locative प्सौ (psau) प्स्वोः (psvoḥ) प्सुषु (psuṣu)
vocative प्सो (pso) प्सू (psū) प्सवः (psavaḥ)
  • ¹Vedic
Feminine u-stem declension of प्सु
singular dual plural
nominative प्सुः (psuḥ) प्सू (psū) प्सवः (psavaḥ)
accusative प्सुम् (psum) प्सू (psū) प्सूः (psūḥ)
instrumental प्स्वा (psvā) प्सुभ्याम् (psubhyām) प्सुभिः (psubhiḥ)
dative प्सवे (psave)
प्स्वै¹ (psvai¹)
प्सुभ्याम् (psubhyām) प्सुभ्यः (psubhyaḥ)
ablative प्सोः (psoḥ)
प्स्वाः¹ (psvāḥ¹)
प्स्वै² (psvai²)
प्सुभ्याम् (psubhyām) प्सुभ्यः (psubhyaḥ)
genitive प्सोः (psoḥ)
प्स्वाः¹ (psvāḥ¹)
प्स्वै² (psvai²)
प्स्वोः (psvoḥ) प्सूनाम् (psūnām)
locative प्सौ (psau)
प्स्वाम्¹ (psvām¹)
प्स्वोः (psvoḥ) प्सुषु (psuṣu)
vocative प्सो (pso) प्सू (psū) प्सवः (psavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of प्सु
singular dual plural
nominative प्सु (psu) प्सुनी (psunī) प्सूनि (psūni)
प्सु¹ (psu¹)
प्सू¹ (psū¹)
accusative प्सु (psu) प्सुनी (psunī) प्सूनि (psūni)
प्सु¹ (psu¹)
प्सू¹ (psū¹)
instrumental प्सुना (psunā)
प्स्वा¹ (psvā¹)
प्सुभ्याम् (psubhyām) प्सुभिः (psubhiḥ)
dative प्सुने (psune)
प्सवे¹ (psave¹)
प्सुभ्याम् (psubhyām) प्सुभ्यः (psubhyaḥ)
ablative प्सुनः (psunaḥ)
प्सोः¹ (psoḥ¹)
प्सुभ्याम् (psubhyām) प्सुभ्यः (psubhyaḥ)
genitive प्सुनः (psunaḥ)
प्सोः¹ (psoḥ¹)
प्सुनोः (psunoḥ)
प्स्वोः¹ (psvoḥ¹)
प्सूनाम् (psūnām)
locative प्सुनि (psuni)
प्सौ¹ (psau¹)
प्सुनोः (psunoḥ)
प्स्वोः¹ (psvoḥ¹)
प्सुषु (psuṣu)
vocative प्सु (psu)
प्सो (pso)
प्सुनी (psunī) प्सूनि (psūni)
प्सु¹ (psu¹)
प्सू¹ (psū¹)
  • ¹Vedic

References