प्सुरस्

Sanskrit

Alternative scripts

Pronunciation

Noun

प्सुरस् • (psúras) stemn

  1. food, victuals

Declension

Neuter as-stem declension of प्सुरस्
singular dual plural
nominative प्सुरः (psúraḥ) प्सुरसी (psúrasī) प्सुरांसि (psúrāṃsi)
accusative प्सुरः (psúraḥ) प्सुरसी (psúrasī) प्सुरांसि (psúrāṃsi)
instrumental प्सुरसा (psúrasā) प्सुरोभ्याम् (psúrobhyām) प्सुरोभिः (psúrobhiḥ)
dative प्सुरसे (psúrase) प्सुरोभ्याम् (psúrobhyām) प्सुरोभ्यः (psúrobhyaḥ)
ablative प्सुरसः (psúrasaḥ) प्सुरोभ्याम् (psúrobhyām) प्सुरोभ्यः (psúrobhyaḥ)
genitive प्सुरसः (psúrasaḥ) प्सुरसोः (psúrasoḥ) प्सुरसाम् (psúrasām)
locative प्सुरसि (psúrasi) प्सुरसोः (psúrasoḥ) प्सुरःसु (psúraḥsu)
vocative प्सुरः (psúraḥ) प्सुरसी (psúrasī) प्सुरांसि (psúrāṃsi)