फकार

Sanskrit

Alternative scripts

Etymology

From (pha) +‎ कार (kāra).

Pronunciation

Noun

फकार • (phakāra) stemm

  1. the letter or sound

Declension

Masculine a-stem declension of फकार
singular dual plural
nominative फकारः (phakāraḥ) फकारौ (phakārau)
फकारा¹ (phakārā¹)
फकाराः (phakārāḥ)
फकारासः¹ (phakārāsaḥ¹)
accusative फकारम् (phakāram) फकारौ (phakārau)
फकारा¹ (phakārā¹)
फकारान् (phakārān)
instrumental फकारेण (phakāreṇa) फकाराभ्याम् (phakārābhyām) फकारैः (phakāraiḥ)
फकारेभिः¹ (phakārebhiḥ¹)
dative फकाराय (phakārāya) फकाराभ्याम् (phakārābhyām) फकारेभ्यः (phakārebhyaḥ)
ablative फकारात् (phakārāt) फकाराभ्याम् (phakārābhyām) फकारेभ्यः (phakārebhyaḥ)
genitive फकारस्य (phakārasya) फकारयोः (phakārayoḥ) फकाराणाम् (phakārāṇām)
locative फकारे (phakāre) फकारयोः (phakārayoḥ) फकारेषु (phakāreṣu)
vocative फकार (phakāra) फकारौ (phakārau)
फकारा¹ (phakārā¹)
फकाराः (phakārāḥ)
फकारासः¹ (phakārāsaḥ¹)
  • ¹Vedic

References