फाणित
Sanskrit
Etymology
(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
Pronunciation
- (Vedic) IPA(key): /pʰɑː.ɳi.tɐ/
- (Classical Sanskrit) IPA(key): /pʰɑː.ɳi.t̪ɐ/
- Hyphenation: फा‧णि‧त
Noun
फाणित • (phāṇita) stem, m or n
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | फाणितः (phāṇitaḥ) | फाणितौ (phāṇitau) | फाणिताः (phāṇitāḥ) |
| accusative | फाणितम् (phāṇitam) | फाणितौ (phāṇitau) | फाणितान् (phāṇitān) |
| instrumental | फाणितेन (phāṇitena) | फाणिताभ्याम् (phāṇitābhyām) | फाणितैः (phāṇitaiḥ) |
| dative | फाणिताय (phāṇitāya) | फाणिताभ्याम् (phāṇitābhyām) | फाणितेभ्यः (phāṇitebhyaḥ) |
| ablative | फाणितात् (phāṇitāt) | फाणिताभ्याम् (phāṇitābhyām) | फाणितेभ्यः (phāṇitebhyaḥ) |
| genitive | फाणितस्य (phāṇitasya) | फाणितयोः (phāṇitayoḥ) | फाणितानाम् (phāṇitānām) |
| locative | फाणिते (phāṇite) | फाणितयोः (phāṇitayoḥ) | फाणितेषु (phāṇiteṣu) |
| vocative | फाणित (phāṇita) | फाणितौ (phāṇitau) | फाणिताः (phāṇitāḥ) |
| singular | dual | plural | |
|---|---|---|---|
| nominative | फाणितम् (phāṇitam) | फाणिते (phāṇite) | फाणितानि (phāṇitāni) |
| accusative | फाणितम् (phāṇitam) | फाणिते (phāṇite) | फाणितानि (phāṇitāni) |
| instrumental | फाणितेन (phāṇitena) | फाणिताभ्याम् (phāṇitābhyām) | फाणितैः (phāṇitaiḥ) |
| dative | फाणिताय (phāṇitāya) | फाणिताभ्याम् (phāṇitābhyām) | फाणितेभ्यः (phāṇitebhyaḥ) |
| ablative | फाणितात् (phāṇitāt) | फाणिताभ्याम् (phāṇitābhyām) | फाणितेभ्यः (phāṇitebhyaḥ) |
| genitive | फाणितस्य (phāṇitasya) | फाणितयोः (phāṇitayoḥ) | फाणितानाम् (phāṇitānām) |
| locative | फाणिते (phāṇite) | फाणितयोः (phāṇitayoḥ) | फाणितेषु (phāṇiteṣu) |
| vocative | फाणित (phāṇita) | फाणिते (phāṇite) | फाणितानि (phāṇitāni) |
Descendants
- Pali: phāṇita
- Prakrit: 𑀨𑀸𑀡𑀺𑀅 (phāṇia)
References
- Turner, Ralph Lilley (1969–1985) “phanita”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 510