फाणित

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

फाणित • (phāṇita) stemm or n

  1. inspissated juice of sugarcane and other plants

Declension

Masculine a-stem declension of फाणित
singular dual plural
nominative फाणितः (phāṇitaḥ) फाणितौ (phāṇitau) फाणिताः (phāṇitāḥ)
accusative फाणितम् (phāṇitam) फाणितौ (phāṇitau) फाणितान् (phāṇitān)
instrumental फाणितेन (phāṇitena) फाणिताभ्याम् (phāṇitābhyām) फाणितैः (phāṇitaiḥ)
dative फाणिताय (phāṇitāya) फाणिताभ्याम् (phāṇitābhyām) फाणितेभ्यः (phāṇitebhyaḥ)
ablative फाणितात् (phāṇitāt) फाणिताभ्याम् (phāṇitābhyām) फाणितेभ्यः (phāṇitebhyaḥ)
genitive फाणितस्य (phāṇitasya) फाणितयोः (phāṇitayoḥ) फाणितानाम् (phāṇitānām)
locative फाणिते (phāṇite) फाणितयोः (phāṇitayoḥ) फाणितेषु (phāṇiteṣu)
vocative फाणित (phāṇita) फाणितौ (phāṇitau) फाणिताः (phāṇitāḥ)
Neuter a-stem declension of फाणित
singular dual plural
nominative फाणितम् (phāṇitam) फाणिते (phāṇite) फाणितानि (phāṇitāni)
accusative फाणितम् (phāṇitam) फाणिते (phāṇite) फाणितानि (phāṇitāni)
instrumental फाणितेन (phāṇitena) फाणिताभ्याम् (phāṇitābhyām) फाणितैः (phāṇitaiḥ)
dative फाणिताय (phāṇitāya) फाणिताभ्याम् (phāṇitābhyām) फाणितेभ्यः (phāṇitebhyaḥ)
ablative फाणितात् (phāṇitāt) फाणिताभ्याम् (phāṇitābhyām) फाणितेभ्यः (phāṇitebhyaḥ)
genitive फाणितस्य (phāṇitasya) फाणितयोः (phāṇitayoḥ) फाणितानाम् (phāṇitānām)
locative फाणिते (phāṇite) फाणितयोः (phāṇitayoḥ) फाणितेषु (phāṇiteṣu)
vocative फाणित (phāṇita) फाणिते (phāṇite) फाणितानि (phāṇitāni)

Descendants

  • Pali: phāṇita
  • Prakrit: 𑀨𑀸𑀡𑀺𑀅 (phāṇia)

References