फिरङ्गिन्

Sanskrit

Alternative scripts

Etymology

From फिरङ्ग (phiraṅga) +‎ -इन् (-in).

Pronunciation

Adjective

फिरङ्गिन् • (phiraṅgin) stem

  1. (New Sanskrit) Frankish, European

Declension

Masculine in-stem declension of फिरङ्गिन्
singular dual plural
nominative फिरङ्गी (phiraṅgī) फिरङ्गिणौ (phiraṅgiṇau) फिरङ्गिणः (phiraṅgiṇaḥ)
accusative फिरङ्गिणम् (phiraṅgiṇam) फिरङ्गिणौ (phiraṅgiṇau) फिरङ्गिणः (phiraṅgiṇaḥ)
instrumental फिरङ्गिणा (phiraṅgiṇā) फिरङ्गिभ्याम् (phiraṅgibhyām) फिरङ्गिभिः (phiraṅgibhiḥ)
dative फिरङ्गिणे (phiraṅgiṇe) फिरङ्गिभ्याम् (phiraṅgibhyām) फिरङ्गिभ्यः (phiraṅgibhyaḥ)
ablative फिरङ्गिणः (phiraṅgiṇaḥ) फिरङ्गिभ्याम् (phiraṅgibhyām) फिरङ्गिभ्यः (phiraṅgibhyaḥ)
genitive फिरङ्गिणः (phiraṅgiṇaḥ) फिरङ्गिणोः (phiraṅgiṇoḥ) फिरङ्गिणाम् (phiraṅgiṇām)
locative फिरङ्गिणि (phiraṅgiṇi) फिरङ्गिणोः (phiraṅgiṇoḥ) फिरङ्गिषु (phiraṅgiṣu)
vocative फिरङ्गिन् (phiraṅgin) फिरङ्गिणौ (phiraṅgiṇau) फिरङ्गिणः (phiraṅgiṇaḥ)
Feminine ī-stem declension of फिरङ्गिणी
singular dual plural
nominative फिरङ्गिणी (phiraṅgiṇī) फिरङ्गिण्यौ (phiraṅgiṇyau) फिरङ्गिण्यः (phiraṅgiṇyaḥ)
accusative फिरङ्गिणीम् (phiraṅgiṇīm) फिरङ्गिण्यौ (phiraṅgiṇyau) फिरङ्गिणीः (phiraṅgiṇīḥ)
instrumental फिरङ्गिण्या (phiraṅgiṇyā) फिरङ्गिणीभ्याम् (phiraṅgiṇībhyām) फिरङ्गिणीभिः (phiraṅgiṇībhiḥ)
dative फिरङ्गिण्यै (phiraṅgiṇyai) फिरङ्गिणीभ्याम् (phiraṅgiṇībhyām) फिरङ्गिणीभ्यः (phiraṅgiṇībhyaḥ)
ablative फिरङ्गिण्याः (phiraṅgiṇyāḥ) फिरङ्गिणीभ्याम् (phiraṅgiṇībhyām) फिरङ्गिणीभ्यः (phiraṅgiṇībhyaḥ)
genitive फिरङ्गिण्याः (phiraṅgiṇyāḥ) फिरङ्गिण्योः (phiraṅgiṇyoḥ) फिरङ्गिणीनाम् (phiraṅgiṇīnām)
locative फिरङ्गिण्याम् (phiraṅgiṇyām) फिरङ्गिण्योः (phiraṅgiṇyoḥ) फिरङ्गिणीषु (phiraṅgiṇīṣu)
vocative फिरङ्गिणि (phiraṅgiṇi) फिरङ्गिण्यौ (phiraṅgiṇyau) फिरङ्गिण्यः (phiraṅgiṇyaḥ)
Neuter in-stem declension of फिरङ्गिन्
singular dual plural
nominative फिरङ्गि (phiraṅgi) फिरङ्गिणी (phiraṅgiṇī) फिरङ्गीणि (phiraṅgīṇi)
accusative फिरङ्गि (phiraṅgi) फिरङ्गिणी (phiraṅgiṇī) फिरङ्गीणि (phiraṅgīṇi)
instrumental फिरङ्गिणा (phiraṅgiṇā) फिरङ्गिभ्याम् (phiraṅgibhyām) फिरङ्गिभिः (phiraṅgibhiḥ)
dative फिरङ्गिणे (phiraṅgiṇe) फिरङ्गिभ्याम् (phiraṅgibhyām) फिरङ्गिभ्यः (phiraṅgibhyaḥ)
ablative फिरङ्गिणः (phiraṅgiṇaḥ) फिरङ्गिभ्याम् (phiraṅgibhyām) फिरङ्गिभ्यः (phiraṅgibhyaḥ)
genitive फिरङ्गिणः (phiraṅgiṇaḥ) फिरङ्गिणोः (phiraṅgiṇoḥ) फिरङ्गिणाम् (phiraṅgiṇām)
locative फिरङ्गिणि (phiraṅgiṇi) फिरङ्गिणोः (phiraṅgiṇoḥ) फिरङ्गिषु (phiraṅgiṣu)
vocative फिरङ्गि (phiraṅgi)
फिरङ्गिन् (phiraṅgin)
फिरङ्गिणी (phiraṅgiṇī) फिरङ्गीणि (phiraṅgīṇi)

References