फेनक
Sanskrit
Etymology
From फेन (phena, “foam, lather”) + -क (-ka, “doer, maker”).
Pronunciation
- (Vedic) IPA(key): /pʰɐj.nɐ.kɐ/
- (Classical Sanskrit) IPA(key): /pʰeː.n̪ɐ.kɐ/
Noun
फेनक • (phenaka) stem, m
- soap
- Vatsyayana, Kama Sutra:
- नित्यं स्नानं द्वितीयकमुत्सादनम् । तृतीयकः फेनकः चतुर्थकमायुष्यम् ॥
- nityaṃ snānaṃ dvitīyakamutsādanam. tṛtīyakaḥ phenakaḥ caturthakamāyuṣyam.
- (please add an English translation of this quotation)
- नित्यं स्नानं द्वितीयकमुत्सादनम् । तृतीयकः फेनकः चतुर्थकमायुष्यम् ॥
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | फेनकः (phenakaḥ) | फेनकौ (phenakau) फेनका¹ (phenakā¹) |
फेनकाः (phenakāḥ) फेनकासः¹ (phenakāsaḥ¹) |
| accusative | फेनकम् (phenakam) | फेनकौ (phenakau) फेनका¹ (phenakā¹) |
फेनकान् (phenakān) |
| instrumental | फेनकेन (phenakena) | फेनकाभ्याम् (phenakābhyām) | फेनकैः (phenakaiḥ) फेनकेभिः¹ (phenakebhiḥ¹) |
| dative | फेनकाय (phenakāya) | फेनकाभ्याम् (phenakābhyām) | फेनकेभ्यः (phenakebhyaḥ) |
| ablative | फेनकात् (phenakāt) | फेनकाभ्याम् (phenakābhyām) | फेनकेभ्यः (phenakebhyaḥ) |
| genitive | फेनकस्य (phenakasya) | फेनकयोः (phenakayoḥ) | फेनकानाम् (phenakānām) |
| locative | फेनके (phenake) | फेनकयोः (phenakayoḥ) | फेनकेषु (phenakeṣu) |
| vocative | फेनक (phenaka) | फेनकौ (phenakau) फेनका¹ (phenakā¹) |
फेनकाः (phenakāḥ) फेनकासः¹ (phenakāsaḥ¹) |
- ¹Vedic