फेनक

Sanskrit

Etymology

From फेन (phena, foam, lather) +‎ -क (-ka, doer, maker).

Pronunciation

Noun

फेनक • (phenaka) stemm

  1. soap
    • Vatsyayana, Kama Sutra:
      नित्यं स्नानं द्वितीयकमुत्सादनम् । तृतीयकः फेनकः चतुर्थकमायुष्यम् ॥
      nityaṃ snānaṃ dvitīyakamutsādanam. tṛtīyakaḥ phenakaḥ caturthakamāyuṣyam.
      (please add an English translation of this quotation)

Declension

Masculine a-stem declension of फेनक
singular dual plural
nominative फेनकः (phenakaḥ) फेनकौ (phenakau)
फेनका¹ (phenakā¹)
फेनकाः (phenakāḥ)
फेनकासः¹ (phenakāsaḥ¹)
accusative फेनकम् (phenakam) फेनकौ (phenakau)
फेनका¹ (phenakā¹)
फेनकान् (phenakān)
instrumental फेनकेन (phenakena) फेनकाभ्याम् (phenakābhyām) फेनकैः (phenakaiḥ)
फेनकेभिः¹ (phenakebhiḥ¹)
dative फेनकाय (phenakāya) फेनकाभ्याम् (phenakābhyām) फेनकेभ्यः (phenakebhyaḥ)
ablative फेनकात् (phenakāt) फेनकाभ्याम् (phenakābhyām) फेनकेभ्यः (phenakebhyaḥ)
genitive फेनकस्य (phenakasya) फेनकयोः (phenakayoḥ) फेनकानाम् (phenakānām)
locative फेनके (phenake) फेनकयोः (phenakayoḥ) फेनकेषु (phenakeṣu)
vocative फेनक (phenaka) फेनकौ (phenakau)
फेनका¹ (phenakā¹)
फेनकाः (phenakāḥ)
फेनकासः¹ (phenakāsaḥ¹)
  • ¹Vedic