बणिज्

Sanskrit

Pronunciation

Noun

बणिज् • (baṇíj) stemm

  1. alternative form of वणिज् (vaṇíj, merchant, trader)

Declension

Masculine root-stem declension of बणिज्
singular dual plural
nominative बणिक् (baṇík) बणिजौ (baṇíjau)
बणिजा¹ (baṇíjā¹)
बणिजः (baṇíjaḥ)
accusative बणिजम् (baṇíjam) बणिजौ (baṇíjau)
बणिजा¹ (baṇíjā¹)
बणिजः (baṇíjaḥ)
instrumental बणिजा (baṇíjā) बणिग्भ्याम् (baṇígbhyām) बणिग्भिः (baṇígbhiḥ)
dative बणिजे (baṇíje) बणिग्भ्याम् (baṇígbhyām) बणिग्भ्यः (baṇígbhyaḥ)
ablative बणिजः (baṇíjaḥ) बणिग्भ्याम् (baṇígbhyām) बणिग्भ्यः (baṇígbhyaḥ)
genitive बणिजः (baṇíjaḥ) बणिजोः (baṇíjoḥ) बणिजाम् (baṇíjām)
locative बणिजि (baṇíji) बणिजोः (baṇíjoḥ) बणिक्षु (baṇíkṣu)
vocative बणिक् (báṇik) बणिजौ (báṇijau)
बणिजा¹ (báṇijā¹)
बणिजः (báṇijaḥ)
  • ¹Vedic

References