बभ्रु
Sanskrit
Alternative scripts
Alternative scripts
- বভ্ৰু (Assamese script)
- ᬩᬪ᭄ᬭᬸ (Balinese script)
- বভ্রু (Bengali script)
- 𑰤𑰥𑰿𑰨𑰲 (Bhaiksuki script)
- 𑀩𑀪𑁆𑀭𑀼 (Brahmi script)
- ဗဘြု (Burmese script)
- બભ્રુ (Gujarati script)
- ਬਭ੍ਰੁ (Gurmukhi script)
- 𑌬𑌭𑍍𑌰𑍁 (Grantha script)
- ꦧꦨꦿꦸ (Javanese script)
- 𑂥𑂦𑂹𑂩𑂳 (Kaithi script)
- ಬಭ್ರು (Kannada script)
- ពភ្រុ (Khmer script)
- ພຠ຺ຣຸ (Lao script)
- ബഭ്രു (Malayalam script)
- ᠪᠠᢨᡵᡠ (Manchu script)
- 𑘤𑘥𑘿𑘨𑘳 (Modi script)
- ᠪᠠᠪᠾᠷᠤ (Mongolian script)
- 𑧄𑧅𑧠𑧈𑧔 (Nandinagari script)
- 𑐧𑐨𑑂𑐬𑐸 (Newa script)
- ବଭ୍ରୁ (Odia script)
- ꢨꢩ꣄ꢬꢸ (Saurashtra script)
- 𑆧𑆨𑇀𑆫𑆶 (Sharada script)
- 𑖤𑖥𑖿𑖨𑖲 (Siddham script)
- බභ්රු (Sinhalese script)
- 𑩲𑩳 𑪙𑩼𑩒 (Soyombo script)
- 𑚠𑚡𑚶𑚤𑚰 (Takri script)
- ப³ப்⁴ரு (Tamil script)
- బభ్రు (Telugu script)
- พภฺรุ (Thai script)
- བ་བྷྲུ (Tibetan script)
- 𑒥𑒦𑓂𑒩𑒳 (Tirhuta script)
- 𑨠𑨡𑩇𑨫𑨃 (Zanabazar Square script)
Pronunciation
- (Vedic) IPA(key): /bɐbʱ.ɾú/
- (Classical Sanskrit) IPA(key): /bɐbʱ.ɾu/
Etymology 1
From Proto-Indo-European *bʰebʰrús (“brown”). See Etymology 2 for more.
Adjective
बभ्रु • (babhrú) stem
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | बभ्रुः (babhrúḥ) | बभ्रू (babhrū́) | बभ्रवः (babhrávaḥ) |
| accusative | बभ्रुम् (babhrúm) | बभ्रू (babhrū́) | बभ्रून् (babhrū́n) |
| instrumental | बभ्रुणा (babhrúṇā) बभ्र्वा¹ (babhrvā́¹) |
बभ्रुभ्याम् (babhrúbhyām) | बभ्रुभिः (babhrúbhiḥ) |
| dative | बभ्रवे (babhráve) | बभ्रुभ्याम् (babhrúbhyām) | बभ्रुभ्यः (babhrúbhyaḥ) |
| ablative | बभ्रोः (babhróḥ) | बभ्रुभ्याम् (babhrúbhyām) | बभ्रुभ्यः (babhrúbhyaḥ) |
| genitive | बभ्रोः (babhróḥ) | बभ्र्वोः (babhrvóḥ) | बभ्रूणाम् (babhrūṇā́m) |
| locative | बभ्रौ (babhraú) | बभ्र्वोः (babhrvóḥ) | बभ्रुषु (babhrúṣu) |
| vocative | बभ्रो (bábhro) | बभ्रू (bábhrū) | बभ्रवः (bábhravaḥ) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | बभ्रूः (babhrū́ḥ) | बभ्र्वौ (babhrvaù) बभ्रू¹ (babhrū́¹) |
बभ्र्वः (babhrvàḥ) बभ्रूः¹ (babhrū́ḥ¹) |
| accusative | बभ्रूम् (babhrū́m) | बभ्र्वौ (babhrvaù) बभ्रू¹ (babhrū́¹) |
बभ्रूः (babhrū́ḥ) |
| instrumental | बभ्र्वा (babhrvā́) | बभ्रूभ्याम् (babhrū́bhyām) | बभ्रूभिः (babhrū́bhiḥ) |
| dative | बभ्र्वै (babhrvaí) | बभ्रूभ्याम् (babhrū́bhyām) | बभ्रूभ्यः (babhrū́bhyaḥ) |
| ablative | बभ्र्वाः (babhrvā́ḥ) बभ्र्वै² (babhrvaí²) |
बभ्रूभ्याम् (babhrū́bhyām) | बभ्रूभ्यः (babhrū́bhyaḥ) |
| genitive | बभ्र्वाः (babhrvā́ḥ) बभ्र्वै² (babhrvaí²) |
बभ्र्वोः (babhrvóḥ) | बभ्रूणाम् (babhrū́ṇām) |
| locative | बभ्र्वाम् (babhrvā́m) | बभ्र्वोः (babhrvóḥ) | बभ्रूषु (babhrū́ṣu) |
| vocative | बभ्रु (bábhru) | बभ्र्वौ (bábhrvau) बभ्रू¹ (bábhrū¹) |
बभ्र्वः (bábhrvaḥ) बभ्रूः¹ (bábhrūḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | बभ्रु (babhrú) | बभ्रुणी (babhrúṇī) | बभ्रूणि (babhrū́ṇi) बभ्रु¹ (babhrú¹) बभ्रू¹ (babhrū́¹) |
| accusative | बभ्रु (babhrú) | बभ्रुणी (babhrúṇī) | बभ्रूणि (babhrū́ṇi) बभ्रु¹ (babhrú¹) बभ्रू¹ (babhrū́¹) |
| instrumental | बभ्रुणा (babhrúṇā) बभ्र्वा¹ (babhrvā́¹) |
बभ्रुभ्याम् (babhrúbhyām) | बभ्रुभिः (babhrúbhiḥ) |
| dative | बभ्रुणे (babhrúṇe) बभ्रवे (babhráve) |
बभ्रुभ्याम् (babhrúbhyām) | बभ्रुभ्यः (babhrúbhyaḥ) |
| ablative | बभ्रुणः (babhrúṇaḥ) बभ्रोः (babhróḥ) |
बभ्रुभ्याम् (babhrúbhyām) | बभ्रुभ्यः (babhrúbhyaḥ) |
| genitive | बभ्रुणः (babhrúṇaḥ) बभ्रोः (babhróḥ) |
बभ्रुणोः (babhrúṇoḥ) बभ्र्वोः (babhrvóḥ) |
बभ्रूणाम् (babhrūṇā́m) |
| locative | बभ्रुणि (babhrúṇi) बभ्रौ (babhraú) |
बभ्रुणोः (babhrúṇoḥ) बभ्र्वोः (babhrvóḥ) |
बभ्रुषु (babhrúṣu) |
| vocative | बभ्रु (bábhru) बभ्रो (bábhro) |
बभ्रुणी (bábhruṇī) | बभ्रूणि (bábhrūṇi) बभ्रु¹ (bábhru¹) बभ्रू¹ (bábhrū¹) |
- ¹Vedic
Etymology 2
From Proto-Indo-Iranian *bʰábʰruš (“beaver, mongoose”), from Proto-Indo-European *bʰébʰrus (“beaver”), a nominal derivative of the adjective *bʰebʰrús (“brown”). Cognate with Avestan 𐬠𐬀𐬡𐬭𐬀 (baβra), Latin fiber, Old English befer (whence English beaver).
Noun
बभ्रु • (babhru) stem, m
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | बभ्रुः (babhruḥ) | बभ्रू (babhrū) | बभ्रवः (babhravaḥ) |
| accusative | बभ्रुम् (babhrum) | बभ्रू (babhrū) | बभ्रून् (babhrūn) |
| instrumental | बभ्रुणा (babhruṇā) बभ्र्वा¹ (babhrvā¹) |
बभ्रुभ्याम् (babhrubhyām) | बभ्रुभिः (babhrubhiḥ) |
| dative | बभ्रवे (babhrave) | बभ्रुभ्याम् (babhrubhyām) | बभ्रुभ्यः (babhrubhyaḥ) |
| ablative | बभ्रोः (babhroḥ) | बभ्रुभ्याम् (babhrubhyām) | बभ्रुभ्यः (babhrubhyaḥ) |
| genitive | बभ्रोः (babhroḥ) | बभ्र्वोः (babhrvoḥ) | बभ्रूणाम् (babhrūṇām) |
| locative | बभ्रौ (babhrau) | बभ्र्वोः (babhrvoḥ) | बभ्रुषु (babhruṣu) |
| vocative | बभ्रो (babhro) | बभ्रू (babhrū) | बभ्रवः (babhravaḥ) |
- ¹Vedic
Descendants
References
- Monier Williams (1899) “बभ्रु”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 721/3.