बहिष्कार

Hindi

Etymology

Borrowed from Sanskrit बहिष्कार (bahiṣkāra).

Pronunciation

  • (Delhi) IPA(key): /bə.ɦɪʂ.kɑːɾ/, [bɐ.ɦɪʃ.käːɾ]

Noun

बहिष्कार • (bahiṣkārm

  1. boycott, ban
  2. removal

Declension

Declension of बहिष्कार (masc cons-stem)
singular plural
direct बहिष्कार
bahiṣkār
बहिष्कार
bahiṣkār
oblique बहिष्कार
bahiṣkār
बहिष्कारों
bahiṣkārõ
vocative बहिष्कार
bahiṣkār
बहिष्कारो
bahiṣkāro

References

Sanskrit

Etymology

From बहिष् (bahiṣ, out) +‎ कार (kāra, action).

Pronunciation

Noun

बहिष्कार • (bahiṣkāra) stemm

  1. expulsion, removal

Declension

Masculine a-stem declension of बहिष्कार
singular dual plural
nominative बहिष्कारः (bahiṣkāraḥ) बहिष्कारौ (bahiṣkārau)
बहिष्कारा¹ (bahiṣkārā¹)
बहिष्काराः (bahiṣkārāḥ)
बहिष्कारासः¹ (bahiṣkārāsaḥ¹)
accusative बहिष्कारम् (bahiṣkāram) बहिष्कारौ (bahiṣkārau)
बहिष्कारा¹ (bahiṣkārā¹)
बहिष्कारान् (bahiṣkārān)
instrumental बहिष्कारेण (bahiṣkāreṇa) बहिष्काराभ्याम् (bahiṣkārābhyām) बहिष्कारैः (bahiṣkāraiḥ)
बहिष्कारेभिः¹ (bahiṣkārebhiḥ¹)
dative बहिष्काराय (bahiṣkārāya) बहिष्काराभ्याम् (bahiṣkārābhyām) बहिष्कारेभ्यः (bahiṣkārebhyaḥ)
ablative बहिष्कारात् (bahiṣkārāt) बहिष्काराभ्याम् (bahiṣkārābhyām) बहिष्कारेभ्यः (bahiṣkārebhyaḥ)
genitive बहिष्कारस्य (bahiṣkārasya) बहिष्कारयोः (bahiṣkārayoḥ) बहिष्काराणाम् (bahiṣkārāṇām)
locative बहिष्कारे (bahiṣkāre) बहिष्कारयोः (bahiṣkārayoḥ) बहिष्कारेषु (bahiṣkāreṣu)
vocative बहिष्कार (bahiṣkāra) बहिष्कारौ (bahiṣkārau)
बहिष्कारा¹ (bahiṣkārā¹)
बहिष्काराः (bahiṣkārāḥ)
बहिष्कारासः¹ (bahiṣkārāsaḥ¹)
  • ¹Vedic

References