बहुक

Sanskrit

Etymology

From बहु (bahu) +‎ -क (-ka).

Pronunciation

Adjective

बहुक • (bahuka) stem

  1. costing much
    • Lexicographers, Various Works

Declension

Masculine a-stem declension of बहुक
singular dual plural
nominative बहुकः (bahukaḥ) बहुकौ (bahukau)
बहुका¹ (bahukā¹)
बहुकाः (bahukāḥ)
बहुकासः¹ (bahukāsaḥ¹)
accusative बहुकम् (bahukam) बहुकौ (bahukau)
बहुका¹ (bahukā¹)
बहुकान् (bahukān)
instrumental बहुकेन (bahukena) बहुकाभ्याम् (bahukābhyām) बहुकैः (bahukaiḥ)
बहुकेभिः¹ (bahukebhiḥ¹)
dative बहुकाय (bahukāya) बहुकाभ्याम् (bahukābhyām) बहुकेभ्यः (bahukebhyaḥ)
ablative बहुकात् (bahukāt) बहुकाभ्याम् (bahukābhyām) बहुकेभ्यः (bahukebhyaḥ)
genitive बहुकस्य (bahukasya) बहुकयोः (bahukayoḥ) बहुकानाम् (bahukānām)
locative बहुके (bahuke) बहुकयोः (bahukayoḥ) बहुकेषु (bahukeṣu)
vocative बहुक (bahuka) बहुकौ (bahukau)
बहुका¹ (bahukā¹)
बहुकाः (bahukāḥ)
बहुकासः¹ (bahukāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of बहुका
singular dual plural
nominative बहुका (bahukā) बहुके (bahuke) बहुकाः (bahukāḥ)
accusative बहुकाम् (bahukām) बहुके (bahuke) बहुकाः (bahukāḥ)
instrumental बहुकया (bahukayā)
बहुका¹ (bahukā¹)
बहुकाभ्याम् (bahukābhyām) बहुकाभिः (bahukābhiḥ)
dative बहुकायै (bahukāyai) बहुकाभ्याम् (bahukābhyām) बहुकाभ्यः (bahukābhyaḥ)
ablative बहुकायाः (bahukāyāḥ)
बहुकायै² (bahukāyai²)
बहुकाभ्याम् (bahukābhyām) बहुकाभ्यः (bahukābhyaḥ)
genitive बहुकायाः (bahukāyāḥ)
बहुकायै² (bahukāyai²)
बहुकयोः (bahukayoḥ) बहुकानाम् (bahukānām)
locative बहुकायाम् (bahukāyām) बहुकयोः (bahukayoḥ) बहुकासु (bahukāsu)
vocative बहुके (bahuke) बहुके (bahuke) बहुकाः (bahukāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of बहुक
singular dual plural
nominative बहुकम् (bahukam) बहुके (bahuke) बहुकानि (bahukāni)
बहुका¹ (bahukā¹)
accusative बहुकम् (bahukam) बहुके (bahuke) बहुकानि (bahukāni)
बहुका¹ (bahukā¹)
instrumental बहुकेन (bahukena) बहुकाभ्याम् (bahukābhyām) बहुकैः (bahukaiḥ)
बहुकेभिः¹ (bahukebhiḥ¹)
dative बहुकाय (bahukāya) बहुकाभ्याम् (bahukābhyām) बहुकेभ्यः (bahukebhyaḥ)
ablative बहुकात् (bahukāt) बहुकाभ्याम् (bahukābhyām) बहुकेभ्यः (bahukebhyaḥ)
genitive बहुकस्य (bahukasya) बहुकयोः (bahukayoḥ) बहुकानाम् (bahukānām)
locative बहुके (bahuke) बहुकयोः (bahukayoḥ) बहुकेषु (bahukeṣu)
vocative बहुक (bahuka) बहुके (bahuke) बहुकानि (bahukāni)
बहुका¹ (bahukā¹)
  • ¹Vedic

Descendants

  • Ashokan Prakrit: 𑀩𑀳𑀼𑀓 (bahuka)
    • Maharastri Prakrit: 𑀩𑀳𑀼𑀅 (bahua), 𑀩𑀳𑀽𑀅 (bahūa)
    • Pali: bahuka
    • Sauraseni Prakrit: 𑀩𑀳𑀼𑀕 (bahuga)

References