बहुबोल्लक

Sanskrit

Alternative scripts

Etymology

From बहु (bahu) +‎ बोल्लक (bollaka).

Pronunciation

Noun

बहुबोल्लक • (bahubollaka) stemm

  1. a great talker, speaker

Declension

Masculine a-stem declension of बहुबोल्लक
singular dual plural
nominative बहुबोल्लकः (bahubollakaḥ) बहुबोल्लकौ (bahubollakau)
बहुबोल्लका¹ (bahubollakā¹)
बहुबोल्लकाः (bahubollakāḥ)
बहुबोल्लकासः¹ (bahubollakāsaḥ¹)
accusative बहुबोल्लकम् (bahubollakam) बहुबोल्लकौ (bahubollakau)
बहुबोल्लका¹ (bahubollakā¹)
बहुबोल्लकान् (bahubollakān)
instrumental बहुबोल्लकेन (bahubollakena) बहुबोल्लकाभ्याम् (bahubollakābhyām) बहुबोल्लकैः (bahubollakaiḥ)
बहुबोल्लकेभिः¹ (bahubollakebhiḥ¹)
dative बहुबोल्लकाय (bahubollakāya) बहुबोल्लकाभ्याम् (bahubollakābhyām) बहुबोल्लकेभ्यः (bahubollakebhyaḥ)
ablative बहुबोल्लकात् (bahubollakāt) बहुबोल्लकाभ्याम् (bahubollakābhyām) बहुबोल्लकेभ्यः (bahubollakebhyaḥ)
genitive बहुबोल्लकस्य (bahubollakasya) बहुबोल्लकयोः (bahubollakayoḥ) बहुबोल्लकानाम् (bahubollakānām)
locative बहुबोल्लके (bahubollake) बहुबोल्लकयोः (bahubollakayoḥ) बहुबोल्लकेषु (bahubollakeṣu)
vocative बहुबोल्लक (bahubollaka) बहुबोल्लकौ (bahubollakau)
बहुबोल्लका¹ (bahubollakā¹)
बहुबोल्लकाः (bahubollakāḥ)
बहुबोल्लकासः¹ (bahubollakāsaḥ¹)
  • ¹Vedic

Further reading