बहुल

Old Gujarati

Etymology

Borrowed from Sanskrit बहुल (bahula).

Adjective

बहुल • (bahula)

  1. great, extensive

Sanskrit

Alternative forms

  • बहुर (bahura)

Alternative scripts

Etymology

From Proto-Indo-Aryan *baźʰulás, from Proto-Indo-Iranian *bʰaȷ́ʰu-lás, from *bʰaȷ́ʰúš.

Pronunciation

Adjective

बहुल • (bahulá) stem

  1. thick, large
  2. abundant, many
    बहुलम्bahulammany
  3. accompanied by, attended with
  4. (grammar) variously applicable, comprehensive
  5. born under the Pleiades

Declension

Masculine a-stem declension of बहुल
singular dual plural
nominative बहुलः (bahuláḥ) बहुलौ (bahulaú)
बहुला¹ (bahulā́¹)
बहुलाः (bahulā́ḥ)
बहुलासः¹ (bahulā́saḥ¹)
accusative बहुलम् (bahulám) बहुलौ (bahulaú)
बहुला¹ (bahulā́¹)
बहुलान् (bahulā́n)
instrumental बहुलेन (bahuléna) बहुलाभ्याम् (bahulā́bhyām) बहुलैः (bahulaíḥ)
बहुलेभिः¹ (bahulébhiḥ¹)
dative बहुलाय (bahulā́ya) बहुलाभ्याम् (bahulā́bhyām) बहुलेभ्यः (bahulébhyaḥ)
ablative बहुलात् (bahulā́t) बहुलाभ्याम् (bahulā́bhyām) बहुलेभ्यः (bahulébhyaḥ)
genitive बहुलस्य (bahulásya) बहुलयोः (bahuláyoḥ) बहुलानाम् (bahulā́nām)
locative बहुले (bahulé) बहुलयोः (bahuláyoḥ) बहुलेषु (bahuléṣu)
vocative बहुल (báhula) बहुलौ (báhulau)
बहुला¹ (báhulā¹)
बहुलाः (báhulāḥ)
बहुलासः¹ (báhulāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of बहुला
singular dual plural
nominative बहुला (bahulā́) बहुले (bahulé) बहुलाः (bahulā́ḥ)
accusative बहुलाम् (bahulā́m) बहुले (bahulé) बहुलाः (bahulā́ḥ)
instrumental बहुलया (bahuláyā)
बहुला¹ (bahulā́¹)
बहुलाभ्याम् (bahulā́bhyām) बहुलाभिः (bahulā́bhiḥ)
dative बहुलायै (bahulā́yai) बहुलाभ्याम् (bahulā́bhyām) बहुलाभ्यः (bahulā́bhyaḥ)
ablative बहुलायाः (bahulā́yāḥ)
बहुलायै² (bahulā́yai²)
बहुलाभ्याम् (bahulā́bhyām) बहुलाभ्यः (bahulā́bhyaḥ)
genitive बहुलायाः (bahulā́yāḥ)
बहुलायै² (bahulā́yai²)
बहुलयोः (bahuláyoḥ) बहुलानाम् (bahulā́nām)
locative बहुलायाम् (bahulā́yām) बहुलयोः (bahuláyoḥ) बहुलासु (bahulā́su)
vocative बहुले (báhule) बहुले (báhule) बहुलाः (báhulāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of बहुल
singular dual plural
nominative बहुलम् (bahulám) बहुले (bahulé) बहुलानि (bahulā́ni)
बहुला¹ (bahulā́¹)
accusative बहुलम् (bahulám) बहुले (bahulé) बहुलानि (bahulā́ni)
बहुला¹ (bahulā́¹)
instrumental बहुलेन (bahuléna) बहुलाभ्याम् (bahulā́bhyām) बहुलैः (bahulaíḥ)
बहुलेभिः¹ (bahulébhiḥ¹)
dative बहुलाय (bahulā́ya) बहुलाभ्याम् (bahulā́bhyām) बहुलेभ्यः (bahulébhyaḥ)
ablative बहुलात् (bahulā́t) बहुलाभ्याम् (bahulā́bhyām) बहुलेभ्यः (bahulébhyaḥ)
genitive बहुलस्य (bahulásya) बहुलयोः (bahuláyoḥ) बहुलानाम् (bahulā́nām)
locative बहुले (bahulé) बहुलयोः (bahuláyoḥ) बहुलेषु (bahuléṣu)
vocative बहुल (báhula) बहुले (báhule) बहुलानि (báhulāni)
बहुला¹ (báhulā¹)
  • ¹Vedic

Descendants

  • Magadhi Prakrit:
  • Maharastri Prakrit: 𑀩𑀳𑀼𑀮 (bahula)
  • Pali: bahula
  • Sauraseni Prakrit: 𑀩𑀳𑀼𑀮 (bahula)
    • Kachchi: [script needed] (baurā)
    • Romani: buxlo
  • Old Gujarati: बहुल (bahula)

References