बालिका

Hindi

Etymology

Borrowed from Sanskrit बालिका (bālikā).

Pronunciation

  • (Delhi) IPA(key): /bɑː.lɪ.kɑː/, [bäː.lɪ.käː]

Noun

बालिका • (bālikāf (masculine बालक)

  1. (formal) girl
    Synonym: लड़की (laṛkī)

Declension

Declension of बालिका (fem ā-stem)
singular plural
direct बालिका
bālikā
बालिकाएँ
bālikāẽ
oblique बालिका
bālikā
बालिकाओं
bālikāõ
vocative बालिका
bālikā
बालिकाओ
bālikāo

References

Sanskrit

Alternative scripts

Etymology

From बाला (bālā) +‎ -इका (-ikā).

Pronunciation

Noun

बालिका • (bālikā) stemf

  1. girl

Declension

Feminine ā-stem declension of बालिका
singular dual plural
nominative बालिका (bālikā) बालिके (bālike) बालिकाः (bālikāḥ)
accusative बालिकाम् (bālikām) बालिके (bālike) बालिकाः (bālikāḥ)
instrumental बालिकया (bālikayā)
बालिका¹ (bālikā¹)
बालिकाभ्याम् (bālikābhyām) बालिकाभिः (bālikābhiḥ)
dative बालिकायै (bālikāyai) बालिकाभ्याम् (bālikābhyām) बालिकाभ्यः (bālikābhyaḥ)
ablative बालिकायाः (bālikāyāḥ)
बालिकायै² (bālikāyai²)
बालिकाभ्याम् (bālikābhyām) बालिकाभ्यः (bālikābhyaḥ)
genitive बालिकायाः (bālikāyāḥ)
बालिकायै² (bālikāyai²)
बालिकयोः (bālikayoḥ) बालिकानाम् (bālikānām)
locative बालिकायाम् (bālikāyām) बालिकयोः (bālikayoḥ) बालिकासु (bālikāsu)
vocative बालिके (bālike) बालिके (bālike) बालिकाः (bālikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Hindi: बालिका (bālikā) (learned)