बालिश

Hindi

Pronunciation

  • (Delhi) IPA(key): /bɑː.lɪʃ/, [bäː.lɪʃ]

Etymology 1

Borrowed from Sanskrit बालिश (bāliśa).

Noun

बालिश • (bāliśm (Urdu spelling بالش)

  1. (rare) a child
Declension
Declension of बालिश (masc cons-stem)
singular plural
direct बालिश
bāliś
बालिश
bāliś
oblique बालिश
bāliś
बालिशों
bāliśõ
vocative बालिश
bāliś
बालिशो
bāliśo

Adjective

बालिश • (bāliś) (indeclinable, Urdu spelling بالش)

  1. young, childish, puerile
  2. ignorant, foolish, careless

Etymology 2

Borrowed from Classical Persian بالش (bāliš). Cognate with Assamese বালিছ (balis), Bengali বালিশ (baliś).

Noun

बालिश • (bāliśm (Urdu spelling بالش)

  1. pillow, cushion
    Synonyms: तकिया (takiyā), उपधान (updhān)
Declension
Declension of बालिश (masc cons-stem)
singular plural
direct बालिश
bāliś
बालिश
bāliś
oblique बालिश
bāliś
बालिशों
bāliśõ
vocative बालिश
bāliś
बालिशो
bāliśo

References

Sanskrit

Alternative scripts

Etymology

From बाल (bāla, child).

Pronunciation

Adjective

बालिश • (bāliśa) stem

  1. young, childish, puerile, simple
  2. ignorant, foolish, careless

Declension

Masculine a-stem declension of बालिश
singular dual plural
nominative बालिशः (bāliśaḥ) बालिशौ (bāliśau)
बालिशा¹ (bāliśā¹)
बालिशाः (bāliśāḥ)
बालिशासः¹ (bāliśāsaḥ¹)
accusative बालिशम् (bāliśam) बालिशौ (bāliśau)
बालिशा¹ (bāliśā¹)
बालिशान् (bāliśān)
instrumental बालिशेन (bāliśena) बालिशाभ्याम् (bāliśābhyām) बालिशैः (bāliśaiḥ)
बालिशेभिः¹ (bāliśebhiḥ¹)
dative बालिशाय (bāliśāya) बालिशाभ्याम् (bāliśābhyām) बालिशेभ्यः (bāliśebhyaḥ)
ablative बालिशात् (bāliśāt) बालिशाभ्याम् (bāliśābhyām) बालिशेभ्यः (bāliśebhyaḥ)
genitive बालिशस्य (bāliśasya) बालिशयोः (bāliśayoḥ) बालिशानाम् (bāliśānām)
locative बालिशे (bāliśe) बालिशयोः (bāliśayoḥ) बालिशेषु (bāliśeṣu)
vocative बालिश (bāliśa) बालिशौ (bāliśau)
बालिशा¹ (bāliśā¹)
बालिशाः (bāliśāḥ)
बालिशासः¹ (bāliśāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of बालिशा
singular dual plural
nominative बालिशा (bāliśā) बालिशे (bāliśe) बालिशाः (bāliśāḥ)
accusative बालिशाम् (bāliśām) बालिशे (bāliśe) बालिशाः (bāliśāḥ)
instrumental बालिशया (bāliśayā)
बालिशा¹ (bāliśā¹)
बालिशाभ्याम् (bāliśābhyām) बालिशाभिः (bāliśābhiḥ)
dative बालिशायै (bāliśāyai) बालिशाभ्याम् (bāliśābhyām) बालिशाभ्यः (bāliśābhyaḥ)
ablative बालिशायाः (bāliśāyāḥ)
बालिशायै² (bāliśāyai²)
बालिशाभ्याम् (bāliśābhyām) बालिशाभ्यः (bāliśābhyaḥ)
genitive बालिशायाः (bāliśāyāḥ)
बालिशायै² (bāliśāyai²)
बालिशयोः (bāliśayoḥ) बालिशानाम् (bāliśānām)
locative बालिशायाम् (bāliśāyām) बालिशयोः (bāliśayoḥ) बालिशासु (bāliśāsu)
vocative बालिशे (bāliśe) बालिशे (bāliśe) बालिशाः (bāliśāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of बालिश
singular dual plural
nominative बालिशम् (bāliśam) बालिशे (bāliśe) बालिशानि (bāliśāni)
बालिशा¹ (bāliśā¹)
accusative बालिशम् (bāliśam) बालिशे (bāliśe) बालिशानि (bāliśāni)
बालिशा¹ (bāliśā¹)
instrumental बालिशेन (bāliśena) बालिशाभ्याम् (bāliśābhyām) बालिशैः (bāliśaiḥ)
बालिशेभिः¹ (bāliśebhiḥ¹)
dative बालिशाय (bāliśāya) बालिशाभ्याम् (bāliśābhyām) बालिशेभ्यः (bāliśebhyaḥ)
ablative बालिशात् (bāliśāt) बालिशाभ्याम् (bāliśābhyām) बालिशेभ्यः (bāliśebhyaḥ)
genitive बालिशस्य (bāliśasya) बालिशयोः (bāliśayoḥ) बालिशानाम् (bāliśānām)
locative बालिशे (bāliśe) बालिशयोः (bāliśayoḥ) बालिशेषु (bāliśeṣu)
vocative बालिश (bāliśa) बालिशे (bāliśe) बालिशानि (bāliśāni)
बालिशा¹ (bāliśā¹)
  • ¹Vedic

Noun

बालिश • (bāliśa) stemm

  1. a child
  2. a fool, blockhead

Declension

Masculine a-stem declension of बालिश
singular dual plural
nominative बालिशः (bāliśaḥ) बालिशौ (bāliśau)
बालिशा¹ (bāliśā¹)
बालिशाः (bāliśāḥ)
बालिशासः¹ (bāliśāsaḥ¹)
accusative बालिशम् (bāliśam) बालिशौ (bāliśau)
बालिशा¹ (bāliśā¹)
बालिशान् (bāliśān)
instrumental बालिशेन (bāliśena) बालिशाभ्याम् (bāliśābhyām) बालिशैः (bāliśaiḥ)
बालिशेभिः¹ (bāliśebhiḥ¹)
dative बालिशाय (bāliśāya) बालिशाभ्याम् (bāliśābhyām) बालिशेभ्यः (bāliśebhyaḥ)
ablative बालिशात् (bāliśāt) बालिशाभ्याम् (bāliśābhyām) बालिशेभ्यः (bāliśebhyaḥ)
genitive बालिशस्य (bāliśasya) बालिशयोः (bāliśayoḥ) बालिशानाम् (bāliśānām)
locative बालिशे (bāliśe) बालिशयोः (bāliśayoḥ) बालिशेषु (bāliśeṣu)
vocative बालिश (bāliśa) बालिशौ (bāliśau)
बालिशा¹ (bāliśā¹)
बालिशाः (bāliśāḥ)
बालिशासः¹ (bāliśāsaḥ¹)
  • ¹Vedic

References