बिडाला

Sanskrit

Alternative scripts

Etymology

Unknown.

Pronunciation

Noun

बिडाला • (biḍālā) stemf

  1. cat, especially a female

Declension

Feminine ā-stem declension of बिडाला
singular dual plural
nominative बिडाला (biḍālā) बिडाले (biḍāle) बिडालाः (biḍālāḥ)
accusative बिडालाम् (biḍālām) बिडाले (biḍāle) बिडालाः (biḍālāḥ)
instrumental बिडालया (biḍālayā)
बिडाला¹ (biḍālā¹)
बिडालाभ्याम् (biḍālābhyām) बिडालाभिः (biḍālābhiḥ)
dative बिडालायै (biḍālāyai) बिडालाभ्याम् (biḍālābhyām) बिडालाभ्यः (biḍālābhyaḥ)
ablative बिडालायाः (biḍālāyāḥ)
बिडालायै² (biḍālāyai²)
बिडालाभ्याम् (biḍālābhyām) बिडालाभ्यः (biḍālābhyaḥ)
genitive बिडालायाः (biḍālāyāḥ)
बिडालायै² (biḍālāyai²)
बिडालयोः (biḍālayoḥ) बिडालानाम् (biḍālānām)
locative बिडालायाम् (biḍālāyām) बिडालयोः (biḍālayoḥ) बिडालासु (biḍālāsu)
vocative बिडाले (biḍāle) बिडाले (biḍāle) बिडालाः (biḍālāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants