बिडाली

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

बिडाली • (biḍālī) stemf

  1. cat
  2. a particular disease and the female demon presiding over it

Declension

Feminine ī-stem declension of बिडाली
singular dual plural
nominative बिडाली (biḍālī) बिडाल्यौ (biḍālyau) बिडाल्यः (biḍālyaḥ)
accusative बिडालीम् (biḍālīm) बिडाल्यौ (biḍālyau) बिडालीः (biḍālīḥ)
instrumental बिडाल्या (biḍālyā) बिडालीभ्याम् (biḍālībhyām) बिडालीभिः (biḍālībhiḥ)
dative बिडाल्यै (biḍālyai) बिडालीभ्याम् (biḍālībhyām) बिडालीभ्यः (biḍālībhyaḥ)
ablative बिडाल्याः (biḍālyāḥ) बिडालीभ्याम् (biḍālībhyām) बिडालीभ्यः (biḍālībhyaḥ)
genitive बिडाल्याः (biḍālyāḥ) बिडाल्योः (biḍālyoḥ) बिडालीनाम् (biḍālīnām)
locative बिडाल्याम् (biḍālyām) बिडाल्योः (biḍālyoḥ) बिडालीषु (biḍālīṣu)
vocative बिडालि (biḍāli) बिडाल्यौ (biḍālyau) बिडाल्यः (biḍālyaḥ)