बृंहित

Sanskrit

Alternative scripts

Etymology

From the root बृह् (bṛh).

Pronunciation

Participle

बृंहित • (bṛṃhitá) past passive participle (root बृह्)

  1. past participle of बृह् (bṛh); expanded

Adjective

बृंहित • (bṛṃhitá) stem

  1. thicked, grown great or strong
  2. increased, expanded

Declension

Masculine a-stem declension of बृंहित
singular dual plural
nominative बृंहितः (bṛṃhitáḥ) बृंहितौ (bṛṃhitaú)
बृंहिता¹ (bṛṃhitā́¹)
बृंहिताः (bṛṃhitā́ḥ)
बृंहितासः¹ (bṛṃhitā́saḥ¹)
accusative बृंहितम् (bṛṃhitám) बृंहितौ (bṛṃhitaú)
बृंहिता¹ (bṛṃhitā́¹)
बृंहितान् (bṛṃhitā́n)
instrumental बृंहितेन (bṛṃhiténa) बृंहिताभ्याम् (bṛṃhitā́bhyām) बृंहितैः (bṛṃhitaíḥ)
बृंहितेभिः¹ (bṛṃhitébhiḥ¹)
dative बृंहिताय (bṛṃhitā́ya) बृंहिताभ्याम् (bṛṃhitā́bhyām) बृंहितेभ्यः (bṛṃhitébhyaḥ)
ablative बृंहितात् (bṛṃhitā́t) बृंहिताभ्याम् (bṛṃhitā́bhyām) बृंहितेभ्यः (bṛṃhitébhyaḥ)
genitive बृंहितस्य (bṛṃhitásya) बृंहितयोः (bṛṃhitáyoḥ) बृंहितानाम् (bṛṃhitā́nām)
locative बृंहिते (bṛṃhité) बृंहितयोः (bṛṃhitáyoḥ) बृंहितेषु (bṛṃhitéṣu)
vocative बृंहित (bṛ́ṃhita) बृंहितौ (bṛ́ṃhitau)
बृंहिता¹ (bṛ́ṃhitā¹)
बृंहिताः (bṛ́ṃhitāḥ)
बृंहितासः¹ (bṛ́ṃhitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of बृंहिता
singular dual plural
nominative बृंहिता (bṛṃhitā́) बृंहिते (bṛṃhité) बृंहिताः (bṛṃhitā́ḥ)
accusative बृंहिताम् (bṛṃhitā́m) बृंहिते (bṛṃhité) बृंहिताः (bṛṃhitā́ḥ)
instrumental बृंहितया (bṛṃhitáyā)
बृंहिता¹ (bṛṃhitā́¹)
बृंहिताभ्याम् (bṛṃhitā́bhyām) बृंहिताभिः (bṛṃhitā́bhiḥ)
dative बृंहितायै (bṛṃhitā́yai) बृंहिताभ्याम् (bṛṃhitā́bhyām) बृंहिताभ्यः (bṛṃhitā́bhyaḥ)
ablative बृंहितायाः (bṛṃhitā́yāḥ)
बृंहितायै² (bṛṃhitā́yai²)
बृंहिताभ्याम् (bṛṃhitā́bhyām) बृंहिताभ्यः (bṛṃhitā́bhyaḥ)
genitive बृंहितायाः (bṛṃhitā́yāḥ)
बृंहितायै² (bṛṃhitā́yai²)
बृंहितयोः (bṛṃhitáyoḥ) बृंहितानाम् (bṛṃhitā́nām)
locative बृंहितायाम् (bṛṃhitā́yām) बृंहितयोः (bṛṃhitáyoḥ) बृंहितासु (bṛṃhitā́su)
vocative बृंहिते (bṛ́ṃhite) बृंहिते (bṛ́ṃhite) बृंहिताः (bṛ́ṃhitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of बृंहित
singular dual plural
nominative बृंहितम् (bṛṃhitám) बृंहिते (bṛṃhité) बृंहितानि (bṛṃhitā́ni)
बृंहिता¹ (bṛṃhitā́¹)
accusative बृंहितम् (bṛṃhitám) बृंहिते (bṛṃhité) बृंहितानि (bṛṃhitā́ni)
बृंहिता¹ (bṛṃhitā́¹)
instrumental बृंहितेन (bṛṃhiténa) बृंहिताभ्याम् (bṛṃhitā́bhyām) बृंहितैः (bṛṃhitaíḥ)
बृंहितेभिः¹ (bṛṃhitébhiḥ¹)
dative बृंहिताय (bṛṃhitā́ya) बृंहिताभ्याम् (bṛṃhitā́bhyām) बृंहितेभ्यः (bṛṃhitébhyaḥ)
ablative बृंहितात् (bṛṃhitā́t) बृंहिताभ्याम् (bṛṃhitā́bhyām) बृंहितेभ्यः (bṛṃhitébhyaḥ)
genitive बृंहितस्य (bṛṃhitásya) बृंहितयोः (bṛṃhitáyoḥ) बृंहितानाम् (bṛṃhitā́nām)
locative बृंहिते (bṛṃhité) बृंहितयोः (bṛṃhitáyoḥ) बृंहितेषु (bṛṃhitéṣu)
vocative बृंहित (bṛ́ṃhita) बृंहिते (bṛ́ṃhite) बृंहितानि (bṛ́ṃhitāni)
बृंहिता¹ (bṛ́ṃhitā¹)
  • ¹Vedic

References