भञ्जक

Sanskrit

Alternative scripts

Etymology

From भञ्ज् (bhañj, root) +‎ -अक (-aka).

Pronunciation

Adjective

भञ्जक • (bhañjaka) stem

  1. breaking, destroying, dividing dispelling, removing, disturbing, interrupting

Declension

Masculine a-stem declension of भञ्जक
singular dual plural
nominative भञ्जकः (bhañjakaḥ) भञ्जकौ (bhañjakau)
भञ्जका¹ (bhañjakā¹)
भञ्जकाः (bhañjakāḥ)
भञ्जकासः¹ (bhañjakāsaḥ¹)
accusative भञ्जकम् (bhañjakam) भञ्जकौ (bhañjakau)
भञ्जका¹ (bhañjakā¹)
भञ्जकान् (bhañjakān)
instrumental भञ्जकेन (bhañjakena) भञ्जकाभ्याम् (bhañjakābhyām) भञ्जकैः (bhañjakaiḥ)
भञ्जकेभिः¹ (bhañjakebhiḥ¹)
dative भञ्जकाय (bhañjakāya) भञ्जकाभ्याम् (bhañjakābhyām) भञ्जकेभ्यः (bhañjakebhyaḥ)
ablative भञ्जकात् (bhañjakāt) भञ्जकाभ्याम् (bhañjakābhyām) भञ्जकेभ्यः (bhañjakebhyaḥ)
genitive भञ्जकस्य (bhañjakasya) भञ्जकयोः (bhañjakayoḥ) भञ्जकानाम् (bhañjakānām)
locative भञ्जके (bhañjake) भञ्जकयोः (bhañjakayoḥ) भञ्जकेषु (bhañjakeṣu)
vocative भञ्जक (bhañjaka) भञ्जकौ (bhañjakau)
भञ्जका¹ (bhañjakā¹)
भञ्जकाः (bhañjakāḥ)
भञ्जकासः¹ (bhañjakāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भञ्जिका
singular dual plural
nominative भञ्जिका (bhañjikā) भञ्जिके (bhañjike) भञ्जिकाः (bhañjikāḥ)
accusative भञ्जिकाम् (bhañjikām) भञ्जिके (bhañjike) भञ्जिकाः (bhañjikāḥ)
instrumental भञ्जिकया (bhañjikayā)
भञ्जिका¹ (bhañjikā¹)
भञ्जिकाभ्याम् (bhañjikābhyām) भञ्जिकाभिः (bhañjikābhiḥ)
dative भञ्जिकायै (bhañjikāyai) भञ्जिकाभ्याम् (bhañjikābhyām) भञ्जिकाभ्यः (bhañjikābhyaḥ)
ablative भञ्जिकायाः (bhañjikāyāḥ)
भञ्जिकायै² (bhañjikāyai²)
भञ्जिकाभ्याम् (bhañjikābhyām) भञ्जिकाभ्यः (bhañjikābhyaḥ)
genitive भञ्जिकायाः (bhañjikāyāḥ)
भञ्जिकायै² (bhañjikāyai²)
भञ्जिकयोः (bhañjikayoḥ) भञ्जिकानाम् (bhañjikānām)
locative भञ्जिकायाम् (bhañjikāyām) भञ्जिकयोः (bhañjikayoḥ) भञ्जिकासु (bhañjikāsu)
vocative भञ्जिके (bhañjike) भञ्जिके (bhañjike) भञ्जिकाः (bhañjikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भञ्जक
singular dual plural
nominative भञ्जकम् (bhañjakam) भञ्जके (bhañjake) भञ्जकानि (bhañjakāni)
भञ्जका¹ (bhañjakā¹)
accusative भञ्जकम् (bhañjakam) भञ्जके (bhañjake) भञ्जकानि (bhañjakāni)
भञ्जका¹ (bhañjakā¹)
instrumental भञ्जकेन (bhañjakena) भञ्जकाभ्याम् (bhañjakābhyām) भञ्जकैः (bhañjakaiḥ)
भञ्जकेभिः¹ (bhañjakebhiḥ¹)
dative भञ्जकाय (bhañjakāya) भञ्जकाभ्याम् (bhañjakābhyām) भञ्जकेभ्यः (bhañjakebhyaḥ)
ablative भञ्जकात् (bhañjakāt) भञ्जकाभ्याम् (bhañjakābhyām) भञ्जकेभ्यः (bhañjakebhyaḥ)
genitive भञ्जकस्य (bhañjakasya) भञ्जकयोः (bhañjakayoḥ) भञ्जकानाम् (bhañjakānām)
locative भञ्जके (bhañjake) भञ्जकयोः (bhañjakayoḥ) भञ्जकेषु (bhañjakeṣu)
vocative भञ्जक (bhañjaka) भञ्जके (bhañjake) भञ्जकानि (bhañjakāni)
भञ्जका¹ (bhañjakā¹)
  • ¹Vedic

Descendants

  • → Hindustani:
    Hindi: भंजक (bhañjak)
    Urdu: بهنجک (bhañjak)

Noun

भञ्जक • (bhañjaka) stemm

  1. a breaker (of doors)

Declension

Masculine a-stem declension of भञ्जक
singular dual plural
nominative भञ्जकः (bhañjakaḥ) भञ्जकौ (bhañjakau)
भञ्जका¹ (bhañjakā¹)
भञ्जकाः (bhañjakāḥ)
भञ्जकासः¹ (bhañjakāsaḥ¹)
accusative भञ्जकम् (bhañjakam) भञ्जकौ (bhañjakau)
भञ्जका¹ (bhañjakā¹)
भञ्जकान् (bhañjakān)
instrumental भञ्जकेन (bhañjakena) भञ्जकाभ्याम् (bhañjakābhyām) भञ्जकैः (bhañjakaiḥ)
भञ्जकेभिः¹ (bhañjakebhiḥ¹)
dative भञ्जकाय (bhañjakāya) भञ्जकाभ्याम् (bhañjakābhyām) भञ्जकेभ्यः (bhañjakebhyaḥ)
ablative भञ्जकात् (bhañjakāt) भञ्जकाभ्याम् (bhañjakābhyām) भञ्जकेभ्यः (bhañjakebhyaḥ)
genitive भञ्जकस्य (bhañjakasya) भञ्जकयोः (bhañjakayoḥ) भञ्जकानाम् (bhañjakānām)
locative भञ्जके (bhañjake) भञ्जकयोः (bhañjakayoḥ) भञ्जकेषु (bhañjakeṣu)
vocative भञ्जक (bhañjaka) भञ्जकौ (bhañjakau)
भञ्जका¹ (bhañjakā¹)
भञ्जकाः (bhañjakāḥ)
भञ्जकासः¹ (bhañjakāsaḥ¹)
  • ¹Vedic

References