भञ्जिन्

Sanskrit

Alternative scripts

Etymology

From भञ्ज् (bhañj, root) +‎ -इन् (-in).

Pronunciation

Adjective

भञ्जिन् • (bhañjin) stem

  1. breaking, dispelling

Declension

Masculine in-stem declension of भञ्जिन्
singular dual plural
nominative भञ्जी (bhañjī) भञ्जिनौ (bhañjinau)
भञ्जिना¹ (bhañjinā¹)
भञ्जिनः (bhañjinaḥ)
accusative भञ्जिनम् (bhañjinam) भञ्जिनौ (bhañjinau)
भञ्जिना¹ (bhañjinā¹)
भञ्जिनः (bhañjinaḥ)
instrumental भञ्जिना (bhañjinā) भञ्जिभ्याम् (bhañjibhyām) भञ्जिभिः (bhañjibhiḥ)
dative भञ्जिने (bhañjine) भञ्जिभ्याम् (bhañjibhyām) भञ्जिभ्यः (bhañjibhyaḥ)
ablative भञ्जिनः (bhañjinaḥ) भञ्जिभ्याम् (bhañjibhyām) भञ्जिभ्यः (bhañjibhyaḥ)
genitive भञ्जिनः (bhañjinaḥ) भञ्जिनोः (bhañjinoḥ) भञ्जिनाम् (bhañjinām)
locative भञ्जिनि (bhañjini) भञ्जिनोः (bhañjinoḥ) भञ्जिषु (bhañjiṣu)
vocative भञ्जिन् (bhañjin) भञ्जिनौ (bhañjinau)
भञ्जिना¹ (bhañjinā¹)
भञ्जिनः (bhañjinaḥ)
  • ¹Vedic
Feminine ī-stem declension of भञ्जिनी
singular dual plural
nominative भञ्जिनी (bhañjinī) भञ्जिन्यौ (bhañjinyau)
भञ्जिनी¹ (bhañjinī¹)
भञ्जिन्यः (bhañjinyaḥ)
भञ्जिनीः¹ (bhañjinīḥ¹)
accusative भञ्जिनीम् (bhañjinīm) भञ्जिन्यौ (bhañjinyau)
भञ्जिनी¹ (bhañjinī¹)
भञ्जिनीः (bhañjinīḥ)
instrumental भञ्जिन्या (bhañjinyā) भञ्जिनीभ्याम् (bhañjinībhyām) भञ्जिनीभिः (bhañjinībhiḥ)
dative भञ्जिन्यै (bhañjinyai) भञ्जिनीभ्याम् (bhañjinībhyām) भञ्जिनीभ्यः (bhañjinībhyaḥ)
ablative भञ्जिन्याः (bhañjinyāḥ)
भञ्जिन्यै² (bhañjinyai²)
भञ्जिनीभ्याम् (bhañjinībhyām) भञ्जिनीभ्यः (bhañjinībhyaḥ)
genitive भञ्जिन्याः (bhañjinyāḥ)
भञ्जिन्यै² (bhañjinyai²)
भञ्जिन्योः (bhañjinyoḥ) भञ्जिनीनाम् (bhañjinīnām)
locative भञ्जिन्याम् (bhañjinyām) भञ्जिन्योः (bhañjinyoḥ) भञ्जिनीषु (bhañjinīṣu)
vocative भञ्जिनि (bhañjini) भञ्जिन्यौ (bhañjinyau)
भञ्जिनी¹ (bhañjinī¹)
भञ्जिन्यः (bhañjinyaḥ)
भञ्जिनीः¹ (bhañjinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of भञ्जिन्
singular dual plural
nominative भञ्जि (bhañji) भञ्जिनी (bhañjinī) भञ्जीनि (bhañjīni)
accusative भञ्जि (bhañji) भञ्जिनी (bhañjinī) भञ्जीनि (bhañjīni)
instrumental भञ्जिना (bhañjinā) भञ्जिभ्याम् (bhañjibhyām) भञ्जिभिः (bhañjibhiḥ)
dative भञ्जिने (bhañjine) भञ्जिभ्याम् (bhañjibhyām) भञ्जिभ्यः (bhañjibhyaḥ)
ablative भञ्जिनः (bhañjinaḥ) भञ्जिभ्याम् (bhañjibhyām) भञ्जिभ्यः (bhañjibhyaḥ)
genitive भञ्जिनः (bhañjinaḥ) भञ्जिनोः (bhañjinoḥ) भञ्जिनाम् (bhañjinām)
locative भञ्जिनि (bhañjini) भञ्जिनोः (bhañjinoḥ) भञ्जिषु (bhañjiṣu)
vocative भञ्जि (bhañji)
भञ्जिन् (bhañjin)
भञ्जिनी (bhañjinī) भञ्जीनि (bhañjīni)

Further reading